________________
८८
प्रज्ञापनासूत्रे
भूमिप्रदेशात्, 'जाव यावत् - ऊर्ध्वम् - उपरिभागे चन्द्रसूर्य ग्रहनक्षत्र तारारूपाणाम् बहूनि योजनशतानि बहूनि योजनसहस्राणि, बहूनि योजनशतसहस्राणि, बहुकाः योजनकोटीः, बहुकाः योजनकोटिकोटीः, 'उडूं' दूरं 'उप्पइत्ता' उर्ध्वं दुरम् उत्प्रेत्य - उद्गत्य 'एत्थ णं' अत्र खल 'सोहम्मे णाम कप्पे पण्णत्ते' सौधर्मो नाम कल्पः प्रज्ञप्तः कीदृश: ? इत्याह- ' पाइणपडीणायए' प्राचीनप्रतीचीनायतः पूर्वपश्चिमायामः 'उदोणदाहिणविच्छिन्ने' उदीचीनदक्षिण विस्तीर्णः, उत्तरदक्षिणविस्तरः, 'अर्द्धचंदसंठाणसंठिए' अर्द्धचन्द्रसंस्थानसंस्थितः - अर्द्धचन्द्रसदृशाकारः, 'अच्चिमालिभासरासिवण्णाभे' अर्चिर्माला भासराशिवर्णाभः, अचिंपां ज्योतिषां मालावत् भासां दीप्तोनाम्, राशियत् वर्णाभा -वर्णकान्तिर्यस्य स अर्चिर्माला भासराशिवर्णाभः असंखेज्जाओ जोयणकोडीओ' असंख्येयाः योजनकोटी, 'असंखेज्जाओ जोयणकोडाकोडीओ' असंख्येयाः योजनकोटिकोटी: 'आयाम - विक्खंभेणं' आयामविष्कम्भेण, परिणाह : विस्तारेण 'असंखेज्जाओ जोयणको -' डाकोडीओ परिक्खेवेणं' असंख्येयाः योजनकोटिकोटी, परिक्षेपेण-परिभूमिभाग से यावत् ऊपर चन्द्र, सूर्य, ग्रह, नक्षत्र और तारा रूप ज्योतिष्क विमानों से अनेक सौ योजन, अनेक सहस्र योजन, अनेक लाख योजन, अनेक करोड योजन, यहां तक कि अनेक कोडाकोडी योजन की ऊंचाई पर जाकर सौधर्म नामक कल्प है । वह सौधर्मकल्प किस प्रकार का है, यह बतलाते हैं - सौधर्मकल्प पूर्व और पश्चिम दिशा में लम्बा तथा उत्तर और दक्षिण दिशा में चौडा है । अर्द्ध चन्द्रमा के आकार का है । उसका वर्ण - कान्ति ज्योतियों की माला के समान तथा दीति की राशि के समान है । उसकी लम्बाई और चौडाई असंख्य करोड बल्कि असंख्य कोडाकोडी योजन की तथा परिधि भी असंख्यात कोडाकोडी योजन की है । वह सर्वरत्नमय है, स्वच्छ है, यावत् चिकना, सुकोमल तथा घटारा-मठारा है । नीरज, અનેક સેા ચેાજન અનેક સહસ્ર ચેાજન, અનેક લાખ ચેાજન, અનેક કરોડ ચેાજન અહિ સુધિની અનેક કાડા કાઢી ચેાજનની ઊંચાઇ પર જઈને સૌધમ નામને પ્રથમ ૫ છે. તે સૌધર્માકલ્પ કેવા પ્રકારના છે, તે ખતલાવે છે–સૌધર્મ કલ્પ પૂર્વ અને પશ્ચિમ દિશામા લાંખા તથા ઉત્તર અને દક્ષિણ દિશામાં પહેાળા છે. અચન્દ્રના આકારાનેા છે. તેની વર્ણકાન્તિ જ્યેાતિઓની માલા ની સમાન તથા દીપ્તિની રાશિના સમાન છે. તેની લ ખાઇ અને પહેાળાઇ અસ`ખ્યુ કરાડ અસ ખ્ય કાડાકેાડી ચેાજનની તથા પરિધિ પણ અસંખ્યાત ફાડા કેડી ચેાજનની છે. તે અધી રત્નમય છે, સ્વચ્છ છે, ચિકણા સુડોળ તથા
,