________________
८८०
प्रशापनास्त्रे 'मज्झे इत्थ सोहम्मवडिसए' मध्ये अत्र-उपर्युक्ताशोकादि चतुर्णामवतंसकानाम् मध्ये इत्यर्थः सौधर्मावतंसको वर्तते 'ते णं वडिससया' ते खलु पञ्चावतंसकाः 'सव्वरयणामया' सर्वरत्नमयाः सर्वात्मना कात्स्येन रत्नमयाः 'अच्छाजाव पडि रूवा' अच्छाः स्वच्छाः, यावत्-- लक्षणाः, मसृणाः, घृष्टाः, मृष्टाः, नीरजसो, निर्मलाः, निष्पङ्काः, निष्कङ्कटच्छायाः, सप्रमाः, सश्रीकाः, सोयोनाः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाः सन्ति “एत्थ णं सोहम्मगदेवाणं' अत्र खलु-उपर्युक्तस्थले, सौधर्मकदेवानाम् ‘पज्जनापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि-अरूपितानि सन्ति 'तिम विलोगस्स असं खेज्जइभागे' त्रिष्वपि-स्वस्थानोपपातसमुदघातलक्षणेषु विष्वपि स्थानेषु विपये लोकस्य असंख्येयभागे-असंख्येयतमे भागे सौधर्मकदेवानां स्थित्यादिकं वक्तव्यम्, 'तत्व ण बहवे सोहम्मगदेवा परिव. संति' तत्र खलु उपर्युक्त स्थानेषु वहवः सौधर्मकदेवाः परिवसन्ति ते च सौधचूतावतंसक और इन चारों के बीच में पांचवां सौधर्मावतंसक। ये पांचों अवतंसक भी सर्वरत्नमय हैं, स्वच्छ यागत् प्रतिरूप हैं। 'यावत्' शब्द ले चिकने हैं, कोमल हैं, घृष्ट (घवारे), मृष्ट (मटारे), नीरज, निर्मल, निष्पंक और निराकरण कान्ति वाले हैं। प्रमायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं। इस स्थल में पर्याप्त और अपर्याप्त सौधर्म देवों के स्थान प्ररूपण किये गए हैं। ये स्थान स्वस्थान, उपपात और समुद्घात की अपेक्षा से लोक के असंख्यातवें भाग में हैं। वहां बहुसंख्यक सौधर्मक देव निवाल करते हैं।
ये सौधर्मक देव महान् ऋद्धि के धारक यावत् प्रकाश करते हुए रहते हैं । यावत् शब्द के-वे महायुतिक हैं, महायशस्वी हैं, महायल ચારેની વચમાં પાચમો સૌધર્માવલંસક. આ પાચે અવતંસક પણ સર્વ રત્ન મય છે, સ્વચ્છ યાવત્ પ્રતિરૂપ છે. “યાવ’ શબ્દથી ચિકણ છે, કેમળ છે, घृष्ट, भृष्ट, नि२०१, निम, नि०५४ मने नि२११२५ अन्तिा छ. प्रमा યુક્ત, શ્રીસ પત્ત, પ્રકાશમય, પ્રસન્નતા જનક, દર્શનીય અભિરૂપ અને પ્રતિરૂપ છે, આ સ્થાનમાં પર્યાપ્ત અને અપર્યાપ્ત સૌધર્મક દેના સ્થાન પ્રરૂપણ કરેલા છે. આ સ્થાન સ્વસ્થાન, ઉપપાત, અને સમુદ્દઘાતની અપેક્ષાએ લેકના અસંખ્યાતમા ભાગમાં છે, ત્યા બહુ સંપક સૌધર્મક દેવ નિવાસ કરે છે.
આ સૌધર્મકદેવ મહાન રૂદ્ધિના ધારક યાવત્ પ્રકાશ કરતા થકા રહે છે. યાવત્ શબ્દથી તેઓ મહાદ્યુતિક છે, મહાયશસ્વી છે, મહાબલ છે, મહાપ્રભા