________________
प्रमैयबोधिनी टीका द्वि. पद २ सू.२५ सौधर्मदेवस्थानादिकनिरूपणम् ८५ कल्याणकप्रवरमाल्यानुलेपनधरः, भास्वरबोन्दिः, प्रलम्बवनमालाधरः, दिव्येन वर्णगन्धादिना दशदिशः उद्योतयन् प्रभासयन् ‘से णं तत्थ' स खलु-देवेन्द्रः शकस्तत्र--उपर्युक्त सौधर्मदेवस्थानेषु 'बत्तीसाए विमाणावाससयसहस्साणं' द्वात्रिंशतो विमानावासशतसहस्राणाम्, 'चउरासीए सामाणियसाहस्सोणं' चतुरशीतेः सामानिकसाहस्रीणाम् 'तायत्तीसाए तायत्तीसगाणं' त्रयस्त्रिंशत स्त्रायस्त्रिंशकानाम् चउण्हं लोगपालाणं' चतुणी लोकपालानाम् 'अट्ठण्हं अग्गमहिसीणं' अप्टानाम् अग्रमहिपीणाम्-पट्टराज्ञीनाम्, 'सपरिवाराणं' सपरिवाराणाम्, 'तिण्हं परिसाणं' तिसृणां पर्पदां 'सत्तण्हं अणीयाणं' सप्तानाम् अनीकानाम्-सैन्यानाम्, 'सत्तण्हं अणीयाहिवईणं' सप्तानाम् अनीकाधिपतीनाम् 'चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं' चतसृणाम् चतुरशीतीनाम् आत्मरक्षक देवसाहस्रीणाम् पत्रिंशत्सहस्राधिकलक्षत्रयात्मरक्षकाणाम् 'अन्नेसिं च बहूर्ण' अन्येपाञ्च वहूनाम् , 'सोहम्मकप्पवासीणं' सौधर्मकल्पवासिनास् 'वेमाणियाणं' वैमानिकानाम् 'देवाण य देवीण य' देवानाञ्च देवीनाञ्च, 'आहेवश्चं' आधिपत्यम् 'पोरेवच्चं' पौरपत्यम् 'कुव्वेमाणे' कुर्वन् 'जाव विहरइ' यावत्-पालयन् महताऽ. हतनाटयगीतवादिततन्त्रीतलतालत्रुटित धनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति-तिष्ठति ॥ सू० २५ ॥ कल्याणकारक एवं उत्तम माला तथा अनुलेपन का धारक, देदीप्यमान देह वाला, लम्बी वनमाला से विभूषित, अपने दिव्य वर्ण गंध आदि से दशों दिशाओं को प्रकाशित और प्रभासित करता हुआ तथा बत्तीस लाख विमानों का, चौरासी हजार सामानिक देवों का, तेतीस त्रायस्त्रिंशक देवों का, चार लोकपालों का, आठ सपरिवार अग्रमहिषियों का, तीन प्रकार की परिषदों का, सात अनीकों का, सात अनी. काधिपतिओं का, चार चौरासी हजार अर्थात् तीन लाख छत्तीस हजार आत्मरक्षक देवों का तथा अन्य सौधर्मकल्प निवासी देवों और देवियों का अधिपतित्व, अग्रेसरत्व, आदि करता हुआ नाटक, गीत દેદીપ્યમાન દેહવાળા લાબી વનમાળાથી વિભૂષિત, પિતાના દિવ્ય વ ગ ધ આદિથી દશે દિશાઓને પ્રકાશિત તેમજ પ્રભાસિત કરતા થકા તથા બત્રીસ લાખ વિમાનોના, ચોરાસી હજાર સામાનિક દેવે ના તેત્રીસ ત્રાયસ્ત્રિ શક દેના. ચાર લેકપાલોના, આઠ સપરિવાર અગ્રમહિષિાના ત્રણ પ્રકારની પરિષદના. સાત અનીકેના, સાત અનીકાધિપતિના, ચાર ચેરાસી હજાર અર્થાત્ ત્રણ લાખ છત્રીસ હજાર આત્મરક્ષક દેવેના તથા અન્ય સૌધર્મક૯પ નિવાસી દે અને વિના અધિપતિત્વ અગ્રેસરત્વ આદિ કરતા રહીને નાટક, ગીત તથા