________________
प्रमैययोधिनी टीका द्वि. पद २ सू २४ वैमानिकदेवानां स्थानादिक निरूपणम् ८६७ प्रटितविमा , महाशुकः व्यरूपन टिलचित्रनुकुटा, सहचारकल्प
देवाः गजपतिचिदमुकुटाः, आननकल्पदेवाः भुगगरूपप्रकटितचिह्नमुकुटाः, प्राणतकल्पदेयाः सहरूपप्रकटितचिह्नकुटाः, अत्र खना-चतुष्पदपशुजातिभेदः आटव्यो जन्तुर्योध्या, आरणकल्प देवाः वृपभरूपप्रकटितचिह्नमुकुटाः, अच्युतकल्पदेवाः विडिमरूपप्रकटित चिनयुकुटाः सन्तीति भावः, पुनः किं विशिष्टा इत्याह-'पसिढिलघरमउडकिरीडयारिणो' प्रशिथिलवरमुकुटकिरीटधारिणः प्रकर्षण शिथिलाः वराः श्रेष्ठाश्च ये मुकुटकिरीटास्तान् धरन्ती त्येवं शीलाः प्रशिथिलवरमुकुटकिरीटधारिणः, 'वरकुंडलुज्जोइयाणणा' वरकुण्डलोद् द्योतिताननाः, वराभ्यां श्रेष्ठाभ्यां कुण्डलाभ्याम् उयोतितं प्रकाशितम्, आननं-मुखं येषां ते वरकुण्डलोद्योतिताननाः, 'मउडदित्तसिरिया' मुकुटदत्तश्रीकाः, मुकुटेषु दत्ता स्थिता श्रीः शोभा येषां ते मुकुटदत्तश्रीकाः, 'रत्ताभा' रक्ताभाः, रक्ता आमा कान्तिपां ते रक्ताभाः, 'पउमपम्हगोरा' पद्मपक्ष्मगौरा: पमानां कमलानां पक्षमाणीव किञ्जलका इव गौरः पण्डुरो वर्णो येषां ते पद्मपक्षमगौराः, पद्मपत्रगौरा वा अतएव 'सेया' श्वेताः-शुक्लाः 'मुहबन्नगंधफासा' लान्तक देवों के मुकुट में मेंढक का, महाशुक्र देवां के मुकुट में अश्व का, सहस्रारदेवों के मुकुट में गजराज का, आनतदेवों के मुकट में सर्प का, प्राणत देवों के मुकुट में खड्ग का चिह्र होता है । यहां 'खड्ग' का अर्थ एक जंगली चौपाया जानवर खड्गी समझना चाहिए।
आरंणदेवों के मुकुट में वृषभ का और अच्युत देवों के मुकुट में विडिय-बाल ग विशेष का चिह होता है। - ये शिथिल और श्रेष्ठ मुकुट के धारक होते हैं । उनका सुख श्रेष्ठ कुंडलों से जगमगाता रहता है। उनके मुकुट शोभायुक्त होते हैं। अथवा 'मउडदित्तसिरया' का अर्थ है-ने मस्तक पर मुकुट धारण करते हैं। वे रक्त आमा वाले, कमल के पक्ष्यों के समान गौरवर्ण, श्वेत, ગજરાજનું ચિહ, આનત દેના મુગટમાં સર્ષનુ પ્રાણત દવાના મુગટમાં ખડ્રગનું ચિહ્ન હોય છે. અહીં ખડૂગનો અર્થ એક જંગલી ચારપગુ જાનવર ખગી સમજવું જોઈએ. આરણ દેના મુગટમાં બળદનું અને અશ્રુતદેવના મુગેટમાં વિડિમ બાલમૃગ વિશેષનું ચિહ્ન હોય છે.
. આ દેવ શિથિલ અને શ્રેષ્ઠ મુગટના ધારક છે. તેમના ગુખ શ્રેષ્ઠ કુંડળેથી જગમગતા રહે છે. તેમના મુગટ શોભા યુક્ત હોય છે. અથવા 'मउडदित्तसिरया, ने। म छे-ते। भत्त: ५२ भुगट ५।२१ ४२ छ. तेगा