________________
%3D
८६६ --... : ..
प्रशापनास वेमाणिया देवा परिवसंति' तत्र खलु-बह्वो वैमानिका देवाः परिवसंति, 'तं जहा' तद्यथा 'सोहम्मीसाणसणंकुमारमहिंदवंभलोगलंतगमहामुक्कसहस्सार आणयपाणयआरणच्चुयगेवेज्जाणुत्तरोक्वाइयादेवा' सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलो; कलान्तकमहाशुक्रसहस्त्रारानतप्राणतारणाच्युतग्रैवेयकानुत्तरौपपातिका देवाः, द्वादशसौधर्मादयः, भद्रसुभद्रादयो नवग्रैवेयकाः, पञ्च विजयवैजयन्त जयन्तादयोऽनुत्तरौपपातिका षडूविंशतिविधा देवा इत्यर्थः, ते किं विशिष्टा इत्याह-'ते णं मिगमहिसराहसीहछगल दुर हयगयवइथुयगखग्गउसमविडिमपागडियचिंध: मउडा' ते खलु-उपर्युक्त वैमानिका देवाः मृगमहिपतराहसिंहच्छगलदर्दरहयगजपतिभुजगखङ्गवृषभविडिमप्रकटितचिह्नमुकुटाः सन्ति मृगादि - विडिमान्तं प्रकटितं स्पष्टं चिहनं मुकुटे येषां ते तथाविधा इत्यर्थः, तत्र सौधर्मदेवाः मृगरूपप्रकटितचिह्नमुकुटाः, ईशानदेवाः महिषरूपप्रकटितचिह्नमुकुटाः, सनत्कुमारादेवाः वराहरूपप्रकटितचिह्नमुकुटाः, माहेन्द्रदेवाः, सिंहरूपप्रकटितचिहमुकुटाः, ब्रह्मलोक देवाइ छगलरूपप्रकटितचिह्नमुकुटाः, लान्तकदेवा दर्दुररूपभाग में हैं। इन स्थानों में बहुसंख्यक वैमानिक देव निवास करते हैं । वे इस प्रकार हैं-सौधर्म, ऐशान, सनत्कुमार. माहेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्र, सहस्त्रार, आलत, प्राणत, आरण, अच्युत, अवेयक तथा अनुत्तरोपपातिक, अर्थात् पारह सौधर्म आदि देवलोक नौ ग्रैबेयक तथा पांच विजय, वैजयन्त, जयन्त, अपराजित, और सर्वार्थसिद्ध आदि अनुत्तरोपपातिक । इन देवों के मुकुट में विभिन्न प्रकार के चिह्न बने हुए हैं, जो इस प्रकार हैं-सौधर्म देवों के मुकुट में मृग का चिह्न, ऐशान देवों के सुकुट में महिष (भैंसा) का चिह्न, सनत्कुमार देवों के मुकुट में बराह (शकर) का चिह्न, माहेन्द्र देवों के मुकुट में सिंह का चिह्न, ब्रह्मलोक देवों के मुकुट में छगल (बकरे) का चिह्न, ભાગમાં છે. આ સ્થાનમાં બહુ સંખ્યક વૈમાનિક દેવે નિવાસ કરે છે. તેઓ मा २ छ-सौधम #शान, सनभा२, माहेन्द्र, ग्रहासो, सन्त४, मांशु, ससार, मानत, प्रायत, मारण, मत्युत, अवय तथा अनुत्तरी५५ति, અર્થાત્ બાર સૌધર્મ આદિ દેવલેક નૌરૈવેયક તથા પાંચ વિજય જયન્ત, જયન્ત, અપરાજિત અને સર્વાર્થ સિદ્ધ આદિ અનુત્તરૌપપાતિક. આ દેના મગટમાં વિભિન્ન પ્રકારના ચિહ્ન બનેલા હોય છે, જે “આ પ્રકારે છે–સૌધર્મ દેના મુગટમાં મૃગનું ચિહ્ન, શાન દેવના મુગટમાં મહિષ (પાડે), નું ચિહ, સનકુમાર દેવના મુગટમા વરાહ (ભૂંડ) નું ચિહ્ન, મહેન્દ્ર દેવના મુગટમા સિંહનું ચિહ્ન બ્રહ્મલેક દેના મુગટમાં બકરાનું ચિહ્ન લાન્તક દેના મુગટમાં દેડકાનું ચિ, મહાશુકદેના મુગટમાં ઘેડાનું ચિ, સહસાર દેના મુગટમાં