________________
प्रज्ञापना कमनीयसमतलात् 'भूमिभागाओ' भूमिभागात्-भूमिप्रदेशात् 'उड्ड' ऊर्ध्वम्उपरिभागे 'चंदिमसूरियगहनक्खत्तताराख्वाणं' चन्द्रसूर्यग्रहनक्षत्रतारारूपाणाम् ज्योतिष्काणाम् 'वहूई जोयणसयाई' वहनि योजनशतानि 'वहई जोयणसहस्साई' बहूनि योजनसहलाणि 'वहुई जोयणसयसहस्साई बहुनि योजनशतसहस्राणि अनेक लक्षयोजनानि बहुगाओ जोयणकोडीओ' बहुकाः योजनकोटीः, 'वहुगाओ जोयणकोडाकोडीओ' बहुकाः योजनकोटी-कोटी: 'उई' ऊर्यम्-उपरिभागे, 'दरं उप्पइत्ता' दरम् उत्प्रेत्य-उद्गम्य 'एत्य णं' अत्र खलु-उक्तस्थले 'सोहम्मीसाणसणंकुमारमहिंदवंभलोयलंतगमहामुक्कसहस्सारआणयपाणयआरणा
चुयगेवेज्जगाणुत्तरेसु' सौधर्मेशानसनत्कुसारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहनारानतप्राणतारणाच्युतप्रैवेयकानुत्तरेणु द्वादशसौधर्मादिनवग्रैवेयकपञ्चानुत्तरदेवलोकेषु इत्यर्थः, 'एत्थणं' अत्र खलु-उपयुक्तस्थले, 'वेमाणियाणं देवाणं' वैमानिकानां देवानाम् 'चउरासीइ विमाणवाससयसहस्सा' चतुरशीतिविमानावासशतसहस्राणि 'सत्ताणउदं च सहस्सा' सप्तनवतिश्च सहस्राणि 'तेवीसं च विमाणा' प्रयोविंशतिश्च विमानानि-त्रयोविंशत्यधिक सप्तनवतिसहस्रोत्तरचतुरशीति लक्षवि. मानावासा इत्यर्थः, 'भवंतीतिमस्खाय' भवन्ति इत्याख्यातं-प्रतिपादितं मया तारक नामक ज्योतिएक देवों के विमानों से सैकड़ों योजन, वहुत हजार योजन, बहुत लाख योजन, बहुत करोड योजन, बहुत कोडी कोडी योजन ऊपर जाकर अर्थात् चन्द्र सूर्य आदि से अनेक कोटिकोटि योजनों की ऊंचाई पर, सौधर्म, ईशान, सनत्कुमार, माहेन्द्र, ब्रह्मलोक, लान्तक, नहाशुक्र, सहस्रार, आलत, प्राणत, आरण, अच्यूत, वेयक तथा अलुत्तर विमानों में अर्थात बारह देवलोकों, नौ ग्रैवेयकों और पांच अनुत्तर विमानों में वैमानिक देवों के चौरासी लाख, सत्तानवे हजार और तेवीस (८४९७०२३) विमान हैं, ऐसा मैंने तथा अन्य तीर्थंकरों ने कहा है ।
તિષ્ક દેના વિમાનથી સેંકડે જન, ઘણું હજાર યોજન ઘણા લાખ જન, ઘણું કરડ એજન, ઘણું કેડા કેડી જન ઉપર જઈને અર્થાત્ ચન્દ્ર. સૂર્ય આદિથી અનેક કટિકેટિ એજનની ઊંચાઈ પર, સૌધર્મ, ઇશાન, सनमा२, मान्द्र, प्रह, alrds, माशु, सहना२, मानत, भात, આરણ, ચુત, યક તથા અનુત્તર વિમાનોમાં અર્થાત્ બાર દેવલેક, નૌ શૈવેયક, અને પાંચ અનુત્તર વિમાનોમાં બધા મળીને વૈમાનિક દેના ચોરાસી લાખ સત્તાણુ હજાર અને તેવીસ (૮૪૯૭૦૨૩) વિમાન છે, એમ મેં તથા अन्य तीथ शो युछे.