________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.२३ ज्योतिष्कदेव स्थानानि कल्याणकप्रपरमाल्यानुलेपनधरौ, भास्वरवोन्दी, प्रलम्लवनमालाधरौ दिव्येन वर्णादीना दशदिश उद्योतयन्तौ, प्रभासयन्तौ 'ते णं तत्थ' तौ खलु चन्द्रसूयौं ज्योतिप्केन्द्रौ, तत्र-उपर्युक्तस्थानेषु 'साणं साणं' स्वेषां स्वेषां 'जोदसियविमाणावाससयसहस्साणं' ज्योतिष्कविमानावासशतसहस्राणाम्, 'चउण्डं सामा‘णियसाहस्सीणं' चतसृणां सामानिकसाहस्रीणाम् 'चउण्हं अग्गमहिसीणं-सप'रिवाराणं' चत पृणाम् अग्रमहिपीणाम् सपरिवाराणाम् तिण्हं-'परिसाणं' तिसणाम् पर्पदाम् 'सत्तण्डं अणीयाणं' सप्तानाम् अनीकानाम् सैन्यानाम्, 'सत्तण्डे अणीयाहिवईणं' सप्तानाम् अनीकाधिपतीनाम्, 'सोलसण्हं आयरक्खदेवसाहस्सीणं' पोडशानाम् आत्मरक्षकदेवसाहस्त्रीणाम् 'जाव अन्ने सिं च-वहणं जोइसियाण' यावत् अन्येषाञ्च बहूनास् ज्योतिष्काणाम् 'देवाणं देवीण य' देवानाश्च देवीनाच, 'आहेबच्चं जाव विहरंति' आधिपत्यम् यावत्-पौरपत्यम्, स्वामित्वम्, म त्वम्, महत्तरकत्वस्, आज्ञेश्वरसेनापत्यम् कुर्वन्तौ पालयन्तौ महताऽहतनाटयगीतवादितनन्त्रीतलतालत्रुटितघनमृदङ्ग पटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जानौ विहरत:-आसते ॥सू ० २३॥ कल्याणकारी और उत्तम माला तथा अलुलेपन के धारक हैं। उनकी देह देदीप्यमान होती है । वे लम्बी बनमाला को धारण करते हैं। अपने दिव्य वर्ण आदि से दशों दिशाओं को प्रकाशित और प्रभासित करते रहते हैं ।
ये ज्योतिबकेन्द्र चन्द्र और सूर्य उल्लिखित स्थानों में अपनेअपने लाखों विमानों का, चार हजार सामानिक देवों का, परिवार सहित चार अग्रमहिपियों का, तीन परिषदों का, सात अनीकों का, सात अनीकाधिपतियों का, सोलह हजार आत्मरक्षक देवों का, यावत् अन्य बहुत-से ज्योतिष्क देवों और देवियों का अधिपतित्व, यावत अग्रेसरख, स्वामित्व, भत्त्व, महत्तरकत्व तथा सेनापतित्व करते हुए, उनका पालन करते हुए, नाटक, गीत तथा वादकों द्वारा વનમાળાને ધારણ કરે છે. પિતાના દિવ્ય વર્ણ આદિથી દશેદિશાઓને પ્રકાશિત અને પ્રભાસિત કરતા રહે છે.
આ તિર્મેન્દ્ર ચન્દ્ર અને સૂર્ય ઉલિખિત સ્થાનોમાં પિતાપિતાના લાખે વિમાનોના, ચાર હજાર સામાનિક દેના પરિવાર સહિત ચાર અગ્ર મહિષિના, ત્રણ પર્ષદના, સાત અનકેના, સાત અનીકાધિપતિના સેલ હજાર આત્મરક્ષક દેના, યાવત્ અન્ય ઘણા બધા જ્યોતિષ્ક દેવ અને દેવિચેના અધિપતિત્વ. સ્વામિત્વ, ભતૃત્વ, મહત્તરકત્વ, તથા સેનાપતિત્વ કરતા થકા તેમનું પાલન કરતા રહીને નાટક, ગીત તથા કુશલ વાદકે દ્વારા વાદિત
प्र० १०८