________________
- प्रशापनास्ये सैन्यानाम्, 'साणं साणं अणियाहिवईणं' स्वेपां स्वेपाम् अनीका धिपतीनाम्, 'साणं साणं आयरक्खदेवसाहस्सीणं' स्वासां स्वासास् आत्मरक्षकदेवसाहस्रीणाम 'अन्नेसिं च बहूणं' अन्येपाञ्च वहनाम् 'जोइसियाणं देवाण' ज्योतिप्का 'णाम् देवानाम् 'देवीण य' देवीनाञ्च 'आहेबच्च-जाव विदरंति' आधिपत्यम् यावत्-पौरपत्यम् 'स्वामित्वम् मत खम् महत्तरकबम् आज्ञेश्वरसेनापत्यम् कारयन्तः पालयन्तः, महताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटितवनमृद्गपटुप्रवादिरवेण दिव्यान् भोगभोगान् भुञ्जानाः विहरन्ति-आस्ते इत्याशयः, अथोक्त ज्योतिप्कदेवानाम् अधिपती चन्द्रसूयौँ प्ररूपयितुमाह-'चंदिमसूरिया' चन्द्रसूर्यो, 'इत्थ दुवे जोइसिंदा' अत्र-उपर्युक्तस्थानेषु द्वौ ज्योति केन्द्रौ 'जोइसियरायाणो' ज्योतिष्कराजानौ 'परिवसति' परिवसतः, तौ च चन्द्रमयौं कीदृशौ इत्याह-'महड्डिया जाव पभासेमाणा' महर्द्धिको, यावत्-महाद्युतिको, महायशसौ, महावलौ, महानुभागौ, हारविराजितवक्षसौ, कटकत्रुटिकस्तम्भितभुजौ, विचित्रहस्ताभरणौ, विचित्रमालामौली, कल्याणकप्रवरवस्त्रपरिहिती, सरत्व, स्वामित्व, भर्तृत्व, महत्तरकत्व तथा आज्ञा-ईश्वर-सेनापतित्व करते हुए, उनका पालन करते हुए, नाटक, गीत तथा कुशल वादकों द्वारा वादित वीणा, तल, ताल, मृदंग आदि की निरन्तर होने वाली ध्वनि के साथ दिव्य भोग भोगते रहते हैं। ____ अब ज्योतिष्क देवों के इन्द्र चन्द्र और सूर्य की प्ररूपणा करते हैं-इन उपर्युक्त स्थानों में चन्द्र और सूर्य ये दो ज्योतिष्केन्द्र एवं ज्योतिष्क राजा निवास करते हैं । ये दोनों इन्द्र महाद्युति, महायश, महाबल, महानुभाग तथा हार से सुशोभित वक्षस्थल वाले हैं। उनकी भुजाएं कटकों और त्रुटितों से स्तब्ध रहती हैं। उनके हाथों में विचित्र आभूषण होते हैं। वे अद्भुत माला वाले मुकुट से सुशोभित होते हैं । कल्याणकर और श्रेष्ठ वस्त्रों का परिधान करते हैं । ગીત તથા કુશલવાદકો દ્વારા વાદિત વીણા, તલ, તાલ, ત્રુટિત મૃદંગ આદિના નિરન્તર થતા વિનિના શ્રવણની સાથે દિવ્ય ભેગગવતા રહે છે.
હવે તિષ્ક દેના ઇન્દ્ર ચન્દ્ર અને સૂર્ય એ બે તિષ્ક કેન્દ્ર તેમજ તિષ્ક રાજા નિવાસ કરે છે. તે બને મહાદ્યુતિ, મહાયશ, મહાબલ મહાનુભાગ, તથા હારથી સુશોભિત વક્ષસ્થલ વાળા છે. તેમના હાથ કટકે અને ત્રુટિતેથી સ્તબ્ધ છે. તેમના હાથમાં વિચિત્ર આભૂષણ હોય છે. તેઓ અદ્ભુત વનમાળા વાળા મુગટથી સુશોભિત હોય છે. તેઓ કલ્યાણકરે અને શ્રેષ્ઠ વસ્ત્રોનું પરિધાન કરે છે. તેમના દેહ દેદીપ્યમાન હોય છે. તેઓ લાંબી