________________
trafat are fr. पद २ सू.२२ ज्योतिष्कदेव स्थानानि
८५३
दीनाम् देवानाम् 'पज्जत्तापज्जत्ताणं पर्याप्तापर्याप्त कानाम् 'ठाणा पण्णत्ता' स्थानानि स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि प्ररूपितानि सन्ति, 'तिम्र वि लोगस्स - असंखेज्जइभागे' त्रिष्वपि स्वस्थानोपपातसमुद्घातलक्षणेषु त्रिष्वपि स्थानेषु विषये इत्यर्थः लोकस्य असंख्येयभागः - असंख्येयतमो भागो वक्तव्यः, 'तत्थ णं हवे जोइसिया देवा परिवसंति' तत्र खलु उपर्युक्तस्थानेषु बहवो ज्योतिष्का देवाः परिवसंति 'तं जहा ' तद्यथा 'वहिस्सई' बृहस्पतिः, 'चंदा' चन्द्र: 'सूरा' सूर्याः, 'सुक्का' शुक्राः, 'सणिच्छरा ' शनिश्वराः, 'राहू' राहू:, 'धूमकेऊ' धूमकेतवः, केतव इत्यर्थः,, 'बुधा' बुधाः, 'अंगारगा' अङ्गारकाः - कुजाः, मङ्गला इत्यर्थः, ते कीदृशा इत्याह- ' तत्ततवणिज्जकणगवन्ना' तप्ततपनीयकनकवर्णाः, तप्तस्य - अग्निध्मातस्य तपनीयस्य सुवर्णविशेषस्य कनकस्य वर्ण इव वर्णो येषां ते तप्ततपनीय कनकवर्णाः किञ्चिद्रक्तवर्णाः इत्याशयः, 'जे य गहा जोइसम्मि चारं चरंति' ये च ग्रहाः- उपर्युक्तभिन्नाः, ज्योतिष्के चारं चरन्ति - परिभ्रमन्ति, केऊ य गइरइया' केनवः, ये च गतिरतिकाः - गतौ रतिर्येषां ते गतिरतिका: 'अट्टाबीसवा' अष्टाविंशतिविधा: 'नक्खत्तदेवतगणा' नक्षत्र देवणाः सन्ति ते सर्वेऽपि - 'णाणा संठाणसंठियाओ' नानासंस्थानसंस्थिताः, तपनीयकनकवर्णाश्च, पिंचचन्नाओ तारयाओ' पञ्चवर्णास्तारकाः सन्ति एते च पूर्वोक्ताः सर्वेऽपि ज्योऔर समुद्घात- तीनों अपेक्षाओं से लोक के असंख्यातवें भाग में हैं । इन स्थानों में बहुत से ज्योतिष्क देव निवास करते हैं । वे इस प्रकार हैं- बृहस्पति, चन्द्र, सूर्य, शुक्र, शनैश्वर, राहु, धूमकेतु-केतु, बुध, मंगल, ये ज्योतिष्क देव अग्नि में तपाये हुए तपनीय स्वर्ण के के समान किंचित् रक्त वर्ण हैं । इनके अतिरिक्त जो ग्रह ज्योतिष्क क्षेत्र में परिभ्रमण करते हैं, गीत में रति रखने वाला केतु, अट्ठाईस प्रकार के नक्षत्र देवगण तथा विविध आकार वाले पांच वर्ण के तारक, ये सभी ज्योतिष्क देव हैं ।
તથા અપર્યાપ્ત ચન્દ્ર આદિ 'યેતિક દેવાના સ્વસ્થાન નિરૂપણ કરાએલ છે, તે સ્થાન, સ્વસ્થાન ઉપપાત અને સમુદ્ઘાત–ત્રણે અપેક્ષાએથી લેાકના અસ ખ્યાતમા ભાગમાં છે. એ સ્થાનામાં ઘણા ખધા ચેતિષ્ઠ દેવ નિવાસ કરે છે. तेथे! या प्रारे छे—मृहस्यति, यन्द्र, सूर्य, शुई, शनैश्वर राहु; धूभहेतु, शुध, મ'ગળ આ ચેાતિષ્ક દેવ અગ્નિમાં તપ્ત સુવર્ણીના સમાન કાઇક લાલ રંગના છે. આના સિવાય જે ગ્રહ જ્ગ્યાતિષ્ક ક્ષેત્રોમાં પરિભ્રમણ કરે છે. ગતિમા તિ રાખવાવાળા કેતુ અઢચાવીસ પ્રકારના નક્ષત્ર દેવગણુ તથા વિવિધ આકારવાળા પાંચ - વહુના નાર આ બધા નૈતિકૈ દેવ છે.