________________
ર
प्रज्ञापनासूत्रे
'लक्खफासपरिणया' ते वण्णओ कालवण्णपरिणया वि, णीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, मुकिल्लवण्णपरिणया वि' 'जे' ये स्कन्धादयः 'फासओ' स्पर्शत: 'लुक्ख फासपरिणया' रूक्षस्पर्शपरिणता भवन्ति, 'ते वण्णओ' ते वर्णतः तेषां मध्ये केचन वर्णापेक्षया 'कालaणपरिणया वि' कृष्णवर्णपरिणता अपि भवन्ति केचन - 'णीलवण्णपरिणया वि' नीलवर्णपरिणता अपि भवन्ति केचन - 'लोहियवण्णपरिणया वि' - लोहितवर्णपरिणता अपि भवन्ति केचन - ' हालिदवण्णपरिणया वि' हारिद्रवर्णपरिणतां अपि भवन्ति केचन - 'सुकिल्लवण्णपरिणया वि' शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं रूक्षस्पर्शस्य वर्णैः सह पञ्च विकल्पान् उक्त्वा गन्धेन सह विकल्पद्वयमाह - 'गंधओ सुभिगंध परिणयावि, दुब्मिगंधपरिणया वि' ये स्कन्धादयो रूक्षस्परौपरिणता स्तेषां मध्ये केचन - 'गंध आ ' गन्धतः 'सुभिगंध परिणया वि' - सुरभिगन्धपरिणता . अपि भवन्ति केचन - 'दुभिगंध परिणया वि' - दुरभिगन्धपरिणता अपि भवन्ति, अथ रसैः सह रूक्षस्पर्शस्य पञ्च विकल्पानाह - 'रसओ तित्तरसपरिणया वि, कयरसपरिणयावि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुर. रसपरिणया वि' - ये स्कन्धादयो रूक्षस्पर्शपरिणता स्तेपां मध्ये केचन - 'रसओ' रसतः 'तित्तर सपरिणया वि' तिक्तरसपरिणता अपि भवन्ति केचन - ' कडुयरसपरिणया वि' कटुकरसपरिणता अपि भवन्ति केचन - ' कसायरसपरिणया वि'
अब रूक्ष स्पर्श के इसी प्रकार २३ विकल्प दिखलाते हैं-जो पुद्गल रूक्ष स्पर्श वाले हैं, उनमें वर्ग की अपेक्षा कोई काले, कोई नीले, कोई लाल, कोई पीले और कोई श्वेत, होते हैं, अतः वर्ण की अपेक्षा उनके पांच भेद हैं ।
7
रूक्ष स्पर्श वाले पुद्गल कोई सुगंध वाले और कोई दुर्गंध वाले होते हैं, अतः गंध की अपेक्षा वे दो प्रकार के हैं ।
रूक्ष स्पर्श वाले पुद्गल रस की अपेक्षा कोई तिक्त रस वाले, कोई कटुक रस वाले, कोई कषाय रस वाले, कोई अम्ल रस वाले
હવે રૂક્ષ સ્પર્શેના આજ રીતે ૨૩ વિકલ્પો ખતાવે છે-જે પુદ્ગલેા રૂક્ષ સ્પર્શીવાળાં છે, તેમા વર્ણની અપેક્ષાએ કાઇ કાળા, કાઇ લીલા, કોઇ પીળા, કોઇ લાલ અને કાઇ શ્વેત હેાય છે, તેથી વની અપેક્ષાએ તેએના પાચ ભેદ છે. રૂક્ષ સ્પર્શીવાળા પુદ્ગલા કાઇ સુગ ધવાળા અને કાઇ દુર્ગંધવાળા હાય છે. જેથી ગધની અપેક્ષાએ તેએ એ પ્રકારના છે.
રૂક્ષ સ્પર્શીવાળા પુદ્ગલેા રસની અપેક્ષાએ કાઇ તીખા રસવાળા, કાઇ કડવા રસવાળાં, કાઇ તુરા રસવાળા, કાઈ ખાટા રસવાળા અને કાઇ મધુર