________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि
७०३
,
भवनं प्राकारेषु सालेषु अट्टालक पाटतोरणप्रतिद्वाराणि अट्टालका पाटतोरण प्रतिद्वाररूपा देशभागा देशविशेषा येषु तानि प्राकाराट्टालककपाटतोरणप्रतिद्वारदेशभागानि, तत्राट्टालकाः - प्राकारस्योपरि भृत्याश्रयविशेषाः, कपाटानि - प्रतोलद्वारसत्कानि. तोरणानि - प्रतोलीद्वारेषु, प्रतिद्वाराणि - -स्थूलद्वारापान्तराल-, aaf लघुद्वाराणि, तथा 'जंतसयग्धिमुसलसंढि परियारिया' यन्त्रशतघ्नीमुशलमुसण्ढीपरिवारितानि, यन्त्राणि नानाविधानि शतघ्न्यः - महायष्टयः 'तोप' इति प्रसिद्धा वा आयुद्धविशेषा, यासां पातेन पुरुषशतम् हन्यते इत्यर्थः, मुशलानिं प्रसिद्धानि, मुसण्ढः प्रहरणविशेषाः, तैः परिवारितानि समन्ताद् वेष्टितानि, अतएव-'अउज्झा' अयोध्याः, शत्रुभिर्योढुमशक्यानि, अयोध्यत्वादेव 'सदा जया' सदा जयाः- सदा सर्वकालं जयो येषु तानि सदा जयानि सर्वकालं जयवन्तीत्याशयः, तथा 'सया गुत्ता' 'सदा गुप्तानि - सर्वकालं प्रहरणैः पुरुषैश्च योद्धृभिः रक्षितानि अट्टालक, कपाट, तोरण और प्रतिहार बने हुए हैं । प्राकार के ऊपर भृत्यवर्ग के रहने के लिए बने हुए स्थान अहालक कहलाते हैं । कपाट प्रतोली द्वारों के समझने चाहिए । बडे बडे द्वारों के निकट जो छोटे द्वार बने रहते हैं, वे प्रतिद्वार कहलाते हैं ।
असुरकुमारों के वे भवन यंत्रों, शतनियों, मुशलों तथा मुसंदियों से युक्त होते हैं । इनमें से यंत्र वहां नाना प्रकार के होते हैं । महायष्टि को अथवा 'तोप' नाम प्रसिद्ध शस्त्र को शतघ्नी कहते हैं, जिसके एक बार चलने से सौ पुरुषों का घात हो जाता है । मुसल प्रसिद्ध है जिसे 'मूसल' कहते हैं। मुसण्डी भी एक प्रकार का शस्त्र है । इन सब शस्त्रों से वे भवन सुसजित रहते हैं, इस कारण वहां शत्रु युद्ध करने में असमर्थ रहते हैं और इसीसे वे सदैव जयशील होते हैं । वे सदा शस्त्रास्त्रों से तथा योद्धाओं से रक्षित रहते हैं । उन भवनों
અને પ્રતિદ્વાર ખનેલા છે. પ્રાકારના ઊપર નૃત્ય વર્ગને રહેવાને માટે અનેલા ” સ્થાન અટ્ટાલિક કહેવાય છે. કપાટ પ્રતાલિદ્દારના સમજવાં જોઈએ. મેટાં મેટા દ્વારાની સમીપ નાના દ્વાર આવેલા હાય તે પ્રતિદ્વાર કહેવાય છે.
+
અસુરકુમારેાના ભવન યંત્રા, શતનીઓ, મુસલા તથા મુસડીયેા વાળાં હાય છે. તેમાં યંત્રા નાના પ્રકારના હૈાય છે. મહાયષ્ટિ અગર તેાપના નામે જાણીતા શસ્રને શતઘ્ની કહે છે કે જેને એકવાર ચલાવવાથી સે પુરૂષોને સંહાર થાય છે. મુસલ પ્રસિદ્ધ છે જેને સાંબેલું કહેવામાં આવે છે. મુસડી પણ એક જાતનુ શસ્ત્ર છે. આ ખધા શસ્રો થી તે ભવના સુસજ્જિત હાય છે, તેથી શત્રુએ યુદ્ધ કરવામા અસમ અને છે, તેથી તેઓ સદૈવ જયશીત થાય