________________
प्रमेयबोधिनो टीका द्वि. पद २ सू.२१ वानव्यन्तरदेवानां स्थानानि ०३ 'कुटकुण्डलस्वच्छन्दविकुर्विताभरणचारुभूपणधराः, अत्र आमेलशब्दः आपीडरूपशिरोभूपणवाचको बोध्यः तथा 'सब्बोउयसुरभिकुसुमसुरइयपलंबसोहंतकंतविहसंतचित्तवणमालरइयवच्छा' सर्वतुकसुरभिकुसुमसुरचितप्रलम्बशोभमानकान्तविकसच्चित्रवनमालारचितवक्षसः, सर्वतुकैः सर्वऋतुभाविभिः सुरभिकुसुमैः सुगन्धिपुष्पैः मुरचिता-सम्यक् सम्पादिता, प्रलम्बा-लम्बायमाना, शोभमाना, कान्ता-कमनीया, विकसन्ती-प्रफुल्लत्वं प्राप्नुवती. मलानिरहित पुष्पमयीत्यर्थः, चित्रा- नानाप्रकारिका वनमाला रचिता-स्थापिता, वक्षसि-उर:स्थले यैस्ते सर्वर्तुकसुरभिकुसुमसुरचित प्रलम्व शोभमान कान्तविकसच्चित्रवनमालारचितवक्षसः 'कामकामा' कामकामाः, कामेन स्वेच्छानुसारं कामो विषय सेवनं येषां ते कामकामाः, यथेच्छकामा इत्यर्थः, कामगमा वा काम-स्वेच्छया गमो येषां ते कामगमाः स्वेच्छाचारिण इति तदर्थः, 'कामरूबदेहधारी' कामरूपदेहधारिणः, काम-स्वेच्छानुसारं, रूपं येषां ते कामरूपास्ते च ते देहाश्चेति कामरूपदेहास्तान धरन्तीत्येवं शीला इति कामरूपदेहधारिणः, स्वच्छन्दवैक्रियविविधरूपधारिण इत्याशयः, तथा 'णाणाविहवण्णरागवरवत्थललतचित्तचिल्ललगनियंसणा' नानाविधवर्णरागवरवस्त्रचित्रचिल्ललगनिवसनाः, नानाविधैः-विविधप्रकारकैः, वर्णैः रागो रक्तता येषां तानि नानाविधवर्णरागाणि वराणि-श्रेष्ठानि चित्राणि-विविधानि आश्चर्यकारकाणि वा चिल्ललगानि भासमानानि वस्त्राणि, निवसनं-परिहैं। यहां 'आमेल' शब्द 'आपीड' अर्थात् एक प्रकार के शिर के आभूषण का वाचक है, जिसे बोल चाल की भाषा में कलगी या कलंगी कहते हैं। उनके वक्षस्थल पर समस्त ऋतुओं के सुरांधित पुष्पों द्वारा सुरक्षित, लम्बी, शोभायमान कमनीय, खिलती हुई और विचित्र वनमाला होती है। वे यथेच्छ विषय सेवन करते हैं, यथेच्छ गमन करते हैं, और इच्छानुसार बनाये हुए रूप वाले देह के धारक होते हैं । अर्थात् विक्रिया लब्धि का प्रयोग करके जैसा चाहते हैं, वैसा ही रूप बना लेते हैं। वे जिन वस्त्रों का परिधान करते हैं वे અલંકારથી વિભૂષિત રહે છે. અહીં “આમેલ, શબ્દ આપીડ, અર્થાત્ એક જાતના માથાના આભૂષણને વાચક છે. જેને બોલચાલની ભાષામાં કલગી કે કલંગી કહે છે. તેમના વક્ષસ્થળ પર સમસ્ત ઋતુઓના સુગન્ધિત પુપો દ્વારા સુરચિત, લાંબી શોભાયમાન, કમનીય, ખિલતી અને વિચિત્ર વનમાળા હોય છે. તેઓ યથેચ્છ વિષય સેવન કરે છે યથેચ્છગમન કરે છે. અને ઈચ્છાનું સાર રચેલા રૂપવાળા દેહને ધારણ કરે છે. અર્થાત્ વિકિયા લબ્ધિના પ્રયોગ કરીને જેવાં જ ચાહે છે તેવાં જ રૂપ બનાવે છે. તેઓ જે વસ્ત્રો પહેરે છે