________________
८३४
प्रज्ञापासू
"
भाणियन् इमेण विहिणा' इन्द्रेषु नानात्वं पृथक्त्वम् विभिन्नत्व मिथ्यर्थः, भणितव्यम् अनेन - वक्ष्यमाणेन विधिना - प्रकारेण 'भूयाणं सुरूवपडिया' भूतानां दक्षिणोत्तराणाम् यथाक्रममिन्द्रौ सुरूपप्रतिरूपौ 'जक्खाणं पुन्नभद्दमाणिभद्दा' पक्षाणाम् दक्षिणोत्तराणाम् पूर्णभद्रमाणिभद्रौ इन्द्रौ, 'रक्खसाणं भीम महाभीमा राक्षसानां दक्षिणाश्यौत्तराहाणाम् भीममहाभीम इन्द्रौ 'किन्नराणं किन्नरकिंपुरिसा' किन्नराणाम् दाक्षिणात्यौत्तराहाणाम् किन्नर किम्पुरुषौ यथा क्रममिन्द्रौ, 'किंपुरिसाणं सप्पुरिसमहापुरिसा' किम्पुरुषाणाम् दाक्षिणात्यौतराहाणाम् सत्पुरुषमहापुरुपौ यथाक्रममिन्द्रौ, 'महोरगाणं अड़काय महा काया' महोरागाणाम् उरः परिसर्पाणां अतिकायमहाकायौ यथाक्रमं दाक्षिणात्यौत्तराहाणामिन्द्रौ, 'गंधव्वाणं गीयरइगीयजसा' गन्धर्वाणाम् दाक्षिणात्यौत्तराहाणाम् गीतरवि गीतयशसौ यथाक्रममिन्द्रौ वर्तते, 'जाव विहरन्ति' यावत्-तौ च प्रत्येकम्: महर्द्धिकौ महाद्युतिकौ महायशसौ महाबलौ, महानुभाग महासौख्यौ हारविराजिderat कटकत्रुटितस्तम्मितभुजौ अङ्गदकुण्डलसृष्टगण्डस्तलकर्णपीठ धारिणौ विचित्र हस्ताभरणौ, विचित्रमालामौली कल्याणकप्रवरवस्त्रपरिहितौ अलग हैं । वे इस प्रकार हैं- दक्षिण और उत्तर दिशा के भूतों के इन्द्र क्रमशः सुरूप और प्रतिरूप हैं, यक्षों के इन्द्र पूर्ण भद्र और मणिभद्र हैं, राक्षसों के भीम और महाभीम हैं, किन्नरों के किन्नर और किम्पुरुष हैं, किम्पुरुषों के सत्पुरुष और महापुरुष हैं, महोरगों के अतिकाय और महाकाय हैं तथा गन्धर्वो के गीतरति और गीतयश हैं। एक-एक जाति के दो-दो इन्द्रों में से प्रथम दक्षिण दिशा का और दूसरा उत्तर दिशा का समझना चाहिए |
ये सभी इन्द्र महान् ऋद्धि, हुति, यश, बल, प्रभाव और सुख से सम्पन्न हैं । उनके वक्षस्थल हार से सुशोभित होते हैं । उनकी भुजाएं कटकों और त्रुटितों से स्तब्ध रहती हैं । वे अंगद, कुंडल और
ઉત્તર દિશાના ભૂતાના ઇન્દ્ર અનુક્રમે સુરૂપ, અને પ્રતિરૂપ છે, યક્ષેાના ઇન્દ્ર પૂર્ણ ભદ્ર અને મણિભદ્ર છે, રાસાના ભીમ અને મહાભીમ છે, કિન્નરાના કિન્નર અને ક પુરૂષ છે. કિ પુરૂષોના સત્પુરૂષ અને મહાપુરૂષ છે, મહેારગેાના અતિકાય અને મહાકાય છે તથા ગંધર્વાંના ગીતતિ અને ગીતયશ છે. એક એક જાતિના એ એ ઇન્દ્રોમાંથી પ્રથમ દક્ષિણ દિશાના અને બીજા ઉત્તર દિશાના સમજવા જોકએ. આ ખધા ઇન્દ્રો મહાન્ રૂદ્ધિ, ઘુતિ, યશ, ખલ, પ્રભાત્ર અને સુખથી સપન્ન છે. તેમના વક્ષસ્થલ હારથી સુાભિત હેાય છે તેમની ભુજાઓ ફટકા અને ત્રુટિતાથી અકડ રહે છે.