________________
प्रमैयबोधिनी टीका द्वि. पद २ सू.२२ पिशाचादिव्यन्तरदेव स्थानानि ८३३ सामानिकसहस्राणाम् चतसृणाश्चाग्रमहषीणाम् सपरिवाराणाम् तिसणां पर्षदा सप्तानाम् अनीकानाम् सप्तानाम् अनीकाधिपतीनाम् पोडशानाम् आत्मरक्षकदेवसाहस्रीणाम्, अन्येषां च वहूनाम् औत्तराहाणाम् उत्तरदिग्वासिंना वानव्यन्त-- राणी देवानाश्च देवीनाञ्च आधिपत्यं पौरपत्यम् स्वामित्वं भत् त्वम् महत्त. रकत्वम् कुर्वन् पालयन् महताऽहतनाटयगीत वादित तन्त्रीतलताल ग्रुटितघनमृदङ्गपटुग्रवादितरवेण दिव्यान् भोगभोगान् भुजानो विहरति-तिष्ठति, 'एवं जहा पिसायाणं तहा भूयाणंपि' एवं-पूर्वोक्तरीत्या यथा पिशाचानां देवानाम्वक्तव्यता भणिता तथा भूतानामपि देवानां वक्तव्यता भणितव्या, 'जाव गंधव्याणं यावद-यक्षाणाम् राक्षसानाम् किन्नराणाम्, किम्पुरुषाणाम्, महोरगाणाम् गन्धर्वाणाञ्च वक्तव्यता भणितव्या, 'नवरं पूर्वापेक्षया अत्र विशेपस्तु 'इंदेसु णाणत्तं सामानिक देवों का, चार सपरिवार अग्रमहिपियों का, तीन परिषदों का, सात अनीकों का, सात अनीकाधिपतियों का, सोलह हजार आत्मरक्षक देवों का तथा अन्य बहुसंख्यक उत्तर दिशा के वानव्यन्तर देवों और देवियों का अधिपतित्व, अग्रेसरत्व, स्वामित्व, मत्व, एवं महत्तरकत्व करता हुआ, उनका पालन करता दुबे, नृत्य, गीत तथा कुशल वादकों द्वारा वादित वीणा, तल, ताल, ऋटित, मृदंग आदि वाद्यों की निरन्तर होने वाली ध्वनि के साथ दिव्य भोगोंपभोगों को भोगता हुआ रहता है।
जैसी पिशाच देवों की वक्तव्यता कही, वैसी ही भृतो की वक्तव्यता समझ लेनी चाहिए । और वैसी ही वक्तव्यता यक्षों, राक्षसों, किन्नरों, किम्पुरुषों, सहोरगों तथा गन्धर्यों की भी कह लेनी चाहिए। मगर इस वक्तव्यता में विशेषता यह है कि इन सब के इन्द्र अलगઅસંખ્ય લાખ ભૌમેય નગરાવાસના ચાર હજાર આત્મરક્ષક દેવના તથા અન્ય બહુ સંખ્યક ઉત્તર દિશાના વાનવ્યન્તર દેવ અને દેવિયેના અધિપતિત્વ અગ્રેસરત્વ, સ્વામિત્વ તેમનું મહત્તરકત્વ કરતા રહિને તેમનું પાલન કરતા રહિને, નૃત્ય ગીત તથા કુશલવાદ દ્વારા વાદિત વીણ તલ, તાલ, ત્રુટિત, મૃદઆદિ વાદ્યોના નિરન્તર થતા અવાજની સાથે દિવ્ય ભોગપભોગને ભેગવતા રહે છે. ' જેવી પિશાચ દેની વક્તવ્યતા કહી, તેવી જ ભૂતની વક્તવ્યતા પણ સમજી લેવી જોઈએ અને તેવીજ વક્તવ્યતા ય, રાક્ષસ, કિન્નરે કિં પુરૂ મહોરેગો તથા ગન્ધર્વોની પણ કહેવી જોઈએ. પરંતુ તે વક્તવ્યતામા વિશેષ તા એ છે કે તે બધાના ઇન્દ્ર અલગ અલગ છે. તે આ પ્રકારે છે–દક્ષિણ અને
प्र० १०५