________________
प्रेमपंबोधिनी टीका द्वि. पद २ सू.२२ पिशाच देवानां स्थानानि
२१ तीर्थकृद्भिः , 'ते णं भोमेज्जनगरा वाहिं बट्टा' तानि खलु भौमेय नगराणि-भौमेयभवनानि, बहिर्भागे वृत्तानि - वर्तुलानि-गोलाकाराणि, 'जहा-ओहिओ भवणवण्णओ' यथा औधिका-समुच्चयवानव्यन्तर सम्बन्धी भवनवर्णकः भवनानां वर्णनं भणितं, 'तहा भाणियबो' तथैवात्रापि भवनानां वर्णनं भणितव्यम् वक्तव्यम्, 'जाव पडिरूवा' यावत्-अन्तश्चतुरस्त्राणि, अधश्च पुष्करकणिका संस्थानसंस्थितानि, उत्कीर्णान्तरविषुलगम्भीर खात परिखाणि, प्रकाराहालक कपाटतोरणप्रतिद्वारदेशभागानि, यन्त्रशतघ्नी मुशल मुसण्ढी परिवारितानि अयोध्यानि सदा जयानि सदा गुप्तानि, इत्यादि पूर्वोक्त यावद् विशेषण विशिष्टानि प्रसादीयानि, अभिरूपाणि, प्रतिपाणि च पर्यन्तानि सन्ति, 'एत्थ णं पिसायाणं देवाणं' अत्र खलु-उपर्युक्तस्थलेपु, पिशाचानां देवानाम्, 'पज्जत्तापजत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'तिसु वि लोगस्स असंखेज्जइभागे' त्रिष्वपि-स्वस्थानोपपात समुद्वानव्यन्तरों के नगरावासों का वर्णन किया गया है। वे यावत् प्रतिरूप अर्थात् अत्यन्त सुन्दर हैं। अर्थात् अन्दर से चौकोर हैं और नीचे से पुष्कर की कर्णिका के आकार के हैं। जिनका अन्तर स्पष्ट प्रतीत होता है ऐसी विशाल और गंभीर खाइयो तथा परिखाओं से घिरे हुए हैं । प्राकारों, अहालकों, कपाटो, तोरणों और प्रति. द्वारों से युक्त हैं । यंत्रों, शतनियों, मुसलों तथा मुसण्डी नामक शस्त्रों से युक्त हैं । शत्रुओ द्वारा अयोध्य हैं, सदा जयशील और सदा रक्षित हैं इत्यादि पूर्वोक्त विशेषणों से विशिष्ट वे नगरावास दर्शक के चित्त को प्रसन्न करने वाले, अभिरूप और प्रतिरूप हैं। इन उपर्युक्त स्थानों में पर्याप्त तथा अपर्याप्त पिशाच देवों के स्थान कहे गए हैं । स्वस्थान, उपपात और समुद्घात तीनों अपेक्षाओं से બહારથી ગેળાકાર છે વિગેરે વર્ણન એજ પ્રકારે સમજી લેવું જોઈએ જેવું સમુચ્ચય વાણ બૅન્તરેના નગરાવાસોના વર્ણન કરાયા છે. તેઓ યાવત્ પ્રતિ રૂપ અર્થાત્ અત્યન્ત સુ દર છે. અર્થાત્ અન્દરથી ચોરસ અને નીચેથી કમળ ની કર્ણિકાની જેવા આકારના છે. જેમના અન્તર સ્પષ્ટ પ્રતીત થાય છે એવી વિશાળ અને ગભીર ખાઈ તથા પરિખાઓથી ઘેરાએલા છે. પ્રાકારે, અઢાલકે કપાટ, એરણે અને પ્રતિ દ્વારોથી યુક્ત છે. યંત્રે શતક્નીયા, મુલે તથા મુસંઢી નામક શસ્ત્રોથી યુક્ત છે. શત્રુઓ દ્વારા અધ્ય છે. સદા જયશીલ અને સદ રક્ષિત છે. વિગેરે પૂર્વ વિશેષણોથી વિશિષ્ટ તે નગરાવાસો દશકના ચિત્તને પ્રસન્ન કરવાવાળા અભિરૂપ પ્રતિરૂપ છે. આ ઉપર્યુક્ત સ્થાનમાં પર્યાપ્ત