________________
प्रमेयवोधिनी टोका द्वि. पद २ सू. २२ पिशाचदेवानां स्थानानि
८२५
"
'गोयमा ।' हे गौतम ! 'जंबूद्दीवे दीवे' जम्बूद्वीपे द्वीपे, 'मंदरस्स पव्वयस्स' मन्दरस्य - मेरोः, पर्वतस्य, 'दाहिणेणं' दक्षिणेन - दक्षिणदिग्भागे 'इमीसे रयणप्पभाए' अस्याः रत्नप्रभाया: 'पुढवीए' पृथिव्याः 'रयणामयस्स कंडस्स' रत्नमयस्य काण्डस्य ऊर्ध्वभागसमीपस्य 'जोयणसहस्सवाहल्लस्स' योजनसहस्रवाहल्यस्य- सहस्रयोजनविस्तारस्य 'उबर' उपरि- ऊर्ध्वभागे 'एगं जोयणसयं ओगाहित्ता' एकं योजनशतम् अवगाह्य-प्रविश्य, 'हेट्ठा चेगं जोयणसयं वज्जित्ता' अघोभागे चैकं योजनशतं वर्जयित्वा 'मज्झे असु जोयणसएस' मध्ये-मध्यभागे, अष्टसु योजनशनेषु 'एत्थ णं' अत्र खलु उपर्युक्तस्थले 'दाहिणिल्लाणं पिसायाणं देवाणं' दाक्षिणात्यानां पिशाचानां देवानाम् 'तिरियमसंखेज्जा' तिर्यगसंख्येयानि 'भोगेज्जनगरावास सहस्सा' भौमेय नगरांवास सहस्त्राणि 'भवतीतिमवखायं' भवन्ति इत्याख्यातं मया महावीरेण, अन्यैश्च तीकृद्भिः, ' ते णं - भवणा जहा ओहिओ भवणवण्णओ तहा भाणियव्वो-जाव पडिरुवा' तानि खलु भवनानि यथा औधिकः - समुच्चयवानव्यन्तरसम्बधी, प्रकारान्तर से करते हैं - दाक्षिणात्य पिशाच देव कहां निवास करते हैं ? भगवान् उत्तर देते हैं - हे गौतम ! इस जम्बूद्वीप नामक द्वीप में, मन्दर पर्वत के दक्षिण में, इस रत्नप्रभा पृथ्वी के एक हजार योजन विस्तार वाले रत्नमय काण्ड के ऊपर तथा नीचे के एक-एक सौ योजन भूभाग को छोड कर मध्य के आठ सौ योजनों में दक्षिणात्य विशाच देवों के, तिछें लोक में असंख्य लाख नगरावास हैं । ऐसा मैंने तथा अन्य तीर्थकरों ने कहा है । इन नगरावासों का वर्णन वैसा ही समझ लेना चाहिए जैसा समुच्चय वान-व्यन्तरों के नगरावासों का वर्णन किया गया है । यावत् वे बाहर से गोलाकार हैं, દેવાના સ્થાન કયાં કહેલાં છે? આજ પ્રશ્નને પ્રકારાન્તરથી પૂછવામા આવે છે દાક્ષિણાત્ય પિશાચ દેવ કયાં નિવાસ કરે છે ?
શ્રી ભગવાન મહાવીરપ્રભુ ઉત્તર આપે છે—હૈ ગૌતમ ! આ જમ્મૂદ્રીપ નામના દ્વીપમાં મન્દર પતની દક્ષિણ માજુએ, આ રત્નપ્રભા પૃથ્વીના એક હજાર ચેાજન વિસ્તારવાળા રત્નમય કાણ્ડના ઊપર તથા નીચેના અક એક સેા ચેાજન ભૂ ભાગને છેડીને મધ્યના આઠ સે ચેજનામા દાક્ષિણાત્ય પિશાચ દેવાના તિક્ લાકમાં અસ`ખ્ય લાખ નગરાવાસ છે. તેવું મેં તથા અન્ય તીર્થંકરાએ કહ્યું છે. આ નગરાવાસેતુ વન તેવુંજ સમજી લેવું જોઇએ કે જેવાં સમુચ્ચય વાંનવ્યન્તરાના નગરાવાસાનું વર્ણન પહેલા કરેલુ છે. તે ખાહેરથી ગાળાકાર
प्र० १०४