________________
प्रमैयबोधिनी टीका द्वि. पद २ सू.२२ पिशाचदेवानां स्थानानि र्णसरससुरभिमुक्तपुप्पपुञ्जोपचारकलितानि कालागुरुप्रवरकुन्दरुष्कतुरुष्कधूपमघमघायमारगन्धोधूताभिरामाणि सुगन्धवरगन्धि कानि गन्धवर्तिभूतानि, अप्सरोगणसंघसंविकीर्णानि दिव्यत्रुटितशब्दसंप्रणादितानि पताकामालाकुलाभिरामाणि, सर्वरत्नमयानि, अच्छानि श्लक्ष्णानि मसृणानि, घृष्टानि, मृष्टानि, नीरजांसि, निर्मलानि निष्पकानि निष्कङ्कटच्छायानि, सप्रमाणि सश्रीकाणि, समरीचिकानि सोयोतानि प्रसादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि, 'एत्थ णं' अत्र खलु उपर्युक्तप्रदेशे, 'दाहिणिल्लाणं' दाक्षिणात्यानां 'पिसायाणं' पिशाचानां 'देवाणं' देवानाम् ‘पजत्तापज्जतागं' पर्याप्तापर्याप्तानाम् 'ठाणा 'पण्णत्ता' स्थानानिस्वस्थानानि, प्रज्ञप्तानि प्ररूपितानि सन्ति, 'तिस वि लोगस्स असंखेजडभागे' त्रिष्वपि-स्वस्थानोपपातसमुद्यातलक्षणेषु त्रिवपि स्थानेसु विषये लोकस्य असंख्येयभागः-असंख्येयतमो भागो वक्तव्य, 'तत्थ णं-बहवे दाहिणिल्ला पिसासमूह से सुशोभित हैं । पांचों वर्गों के सरल और सुगंधित पुष्पों के समूह वहां विखरे रहते हैं । कृष्ण अगर, उत्तम चीडा तथा लोबान की महकती हुई धूप के समूह से अतीव रमणीय होते हैं। उत्तम सुगंध से सुगंधित एवं गंध की गुटिका जैसे हैं । अप्सराओं के समूह के समूहों से व्याप्त, दिव्य वाद्यों की ध्वनि से गूजते हुए, पताकाओं की मालाओं के कारण अभिरमणीय, सर्वरत्नमय, स्वच्छ, चिकने, सुकोमल, घटारे-मटारे, नीरज, निर्मल, निष्पंक, निरावरण छायावाले, प्रमायुक्त, श्रीसम्पन्न, किरणों से युक्त, प्रकाशोपेत, प्रसन्नताजनक, दर्शनीय अभिरूप और प्रतिरूप हैं। इन प्रदेशों में पर्याप्त तथा अपर्याप्त दक्षिण दिशा के पिशाच देवों के स्वस्थान कहे गए हैं। ये स्थान स्वस्थान, उपपात और समुदघात પુના સમૂહ ત્યા વિખરેલા પડયા હોય છે. કૃષ્ણ અગરૂ, ચીડા તથા લેખાનથી મહેકતા ધૂપના સમૂહથી અત્યન્ત રમણીય હોય છે. ઉત્તમ સુગથી સુગ. ધિત તેમજ સુગ ધની ગોટી જેવું છે. અપ્સરાઓ ના સમૂહના સમૂહથી વ્યાસ દિવ્ય વાદ્યોના ધ્વનિથી ગુંજતા પતાકાઓની માળાઓને કારણે અભિરમણીય. સર્વરત્નમય સ્વસ્થ ચિકણા, સુકોમલ ઘાટમટવાળા, નિર્મળ, નિષ્પક નિરક છાયાવાળા પ્રભાયુકત, શ્રી સ પન્ન, કિરણોથી યુકત પ્રકાશેપેત પ્રસન્નતા જનક દશનીય, અભિરૂપ, અને પ્રતિરૂપ છે. આ પ્રદેશોમાં દક્ષિણ દિશાના પર્યાપ્ત તઘા અપર્યાપ્ત પિશાચ દેના સ્વાસ્થાન કહેલાં છે. એ સ્થાને સ્વસ્થાન, ઉપપાત.
-3,