________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.२२ पिशाचदेवानां स्थानानि
८२३
3
दशदिश उद्योतयन्तः प्रभासयन्तस्ते खलु स्येषां स्वेषाम् असंख्येय भौमेयनगरावासशतसहस्रादीनाम् आधिपत्यादिकं कारयन्तः पालयन्तश्च महताऽहतनाट्यगीतवादित तन्त्रीतलतालत्रुटितघनमृदङ्ग पटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जाना विहरन्ति आसते इत्याशयः, अथ पिशाचेन्द्रकालमहाकाल्योः स्थानादिकं प्ररूपयति- 'काल महाकाला इत्थ दुवे पिसार्थिदा पिसायरायाणो परिवसंति' काल महाकालौ, अत्र उपर्युक्तपिशाचस्थानेषु द्वौ पिशाचेन्द्रौ पिशाचराजानौ परिवसतः, तौच 'महड्डिया महज्जुइया जाय विहरंति' महर्द्धिकौ, महाद्युतिकौ यावत्- महायशसौ महाबलौ महानुभागौ, महासौख्यो, हारविराजितवासौकटकत्रुटितस्तम्भितभुजौ अङ्गद कुण्डलसृष्टगण्डस्थल ऊर्णपीठधारिणौ, विचित्र हस्ताभरणौ विचित्र मालामौली कल्याणकप्रवरवस्त्र परिहितौ कल्याणक प्रवरमाल्यानुलेहैं । उनका शरीर देदीप्यमान होता है । लम्बी वनमाला के विभूषित होते हैं। अपने दिव्य वर्ण गंध आदि से दशों दिशाओं को प्रकाशिक एवं प्रभासित करते हुए तथा असंख्य लाख नगरावासों का अधिपतित्व आदि करते-कराते हुए, नाटक, गीत एवं कुशल वादकों द्वारा बजाये हुए वीणा, तल, ताल, त्रुटित, वृदंग आदि के निरन्तर वादन की ध्वनि के साथ दिव्य भोगोपभोगो को भोगते हुए रहते हैं ।
अब पिशाचेन्द्र काल तथा महाकाल के स्थान आदि की प्ररूपणा की जाती है - उपर्युक्त स्थानों में काल तथा महाकाल नामक दो पिशाचेन्द्र एवं पिशाच राज निवास करते हैं। वे महर्दिक, महाद्युतिक, यावत् महायशस्वी, महावल, महानुभाग, महा सुखवान्, हार से सुशोभित वक्षस्थल वाले, कटक तथा त्रुटित नामक आभूषणों से
"
અનુલેપનના ધારક હાય છે તેમના શરીર દૈદીપ્યમાન હેાય છે. લાખી વન માળાથી વિભૂષિત હાય છે. પાતાના દિવ્ય વણુ ગધ આદિથી દશેદિશાઓને પ્રકાશિત તેમજ પ્રભાસિત કરતા રહીને, અસ ખ્ય લાખ નગરાવાસના અધિ પતિત્ત્વ આદિ કરતા કરાવતા, નાટક ગીત તેમજ કુશલવાદકે દ્વારા વગાડેલ वीणा, ता, तास, त्रुटित, गृहण माहिथी निरन्तर उत्पन्न थयेस ध्वनिनी સાથે દિવ્ય ભાગે પભાગને ભેગવતા થકા રહે છે.
હવે પિશાચેન્દ્ર કાલ તથા મહાકાલના સ્થાન આદિની પ્રરૂપણા કરાય છે ઉપર્યુ॰ક્ત સ્થાનામાં કાલ તથા મહાકાલ નામક એ પિશાચેન્દ્ર તેમજ પિશાચ રાજ નિવાસ કરે છે. તેઓ મહદ્ધિક, મહાધુતિ, મહાયશસ્વી, મહાખલવાન મહાનુભાગ. મહાસુખવાન હારથી સુશોભિત વક્ષસ્થળ વાળા કટક તથા ત્રુટિત નામના આભૂષણાથી સ્તબ્ધ ભુજાવાળા, અગદ, કુંડલ તથા ગંડસ્થળને ઘસાતા
-