________________
प्रमेयबोधिनी टीका हि. पद २ सू १८ असुरकुमारदेवानां स्थानानि -७२७ त्ताणं, देवानाम् पर्याप्तापर्याप्तानां 'ठाणा-पष्णत्ता' स्थानानि-स्वस्थानानि, प्रज्ञतानि प्ररूपितानि सन्ति ? तदेव प्रकारान्तरेण विशदयितुमाह-'कहिणं भंते ! दाहिजिल्ला असुरकुमारा देवा परिवसन्ति ? हे भदन्त ! कुत्र खलु-कस्मिन् स्थले, दाक्षिणात्याः असुरकुमारा देवाः परिवसन्ति ! भगवान् उत्तरयति-'गोयमा! हे गौतम! 'जंबूद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य-मेरोः, पर्वतस्य 'दाहिणेणं' दक्षिणेन, दक्षिणभागे इत्यर्थः, 'इमीसे रयणप्पभाए पुढवीए!' अस्याः रत्नप्रभायाः पृथिव्याः 'असी उत्तरजोयणसयसहस्सवाहल्लाए' अशी तिसहस्रोत्तरयोजनशतसहस्रबाहल्यायाः, अशीतिसहस्राधिकलक्षयोजनविस्तारायाः' उवरिं' उपरि-ऊर्यभागे, एग जोयणसहस्सं ओगाहित्ता' एक योजनसहनम् अवगाह्यभविश्य 'हिट्ठा चेगं जोयणसहरसं वजित्ता' अधश्च अधोभागे च, एकं योजनसहसम्, वर्जयित्वा मज्झे अवृहत्तरे जोर ण सय सहर से मध्ये-मध्यभागे, अटसप्ततिसहस्रोत्तरे योजनशतसहस्र, अप्टसप्ततिसहस्राधिकलक्षयोनेपु इत्यर्थः, 'एत्थ णं' 'अत्र खलु-उपर्युक्तस्थले 'दाहिणिल्लाणं' दाक्षिणात्यानाम्, 'असरकुमाराणं-देवाणं असुरकुमाराणाम् देवानाम्, चरत्तीस भरणावाससयसहस्सा' चतु स्त्रिंशत् भवनावासशतसहस्राणि-चतुस्त्रिशद भवनावासलक्षाणि 'भवंतीति मवखायं भवन्ति-इत्याख्यातं मया महावीरेण, अन्यैश्च तीर्थकृद्भिः , ते णं भवणा वाहि वट्टा' तानि अपर्याप्त असुरकुमार देव के स्थान किस प्रदेश में हैं ? इसी प्रश्न को स्पष्ट करने के लिए कहा गया है-हे भगवन् ! दक्षिण दिशा के असुरकुमार देव कहाँ निवास करते हैं ? ___ भगवान् उत्तर देते हैं-हे गौतम ! जम्बूद्वीप नामक द्वीप में स्थित मेरु पर्वत के दक्षिण भाग में, एक लाख अस्सी हजार योजन मोटाई वाली इस रत्नप्रभा पृथ्वी के ऊपरी एक हजार योजन में प्रवेश करके -एक हजार योजन नीचे जाकर तथा एक हजार योजन छोडकर, बीच के एक लाख अठहत्तर हजार योजल में दक्षिणात्य असुरकुमार देवों के चौतीस लाख भवनावास हैं, ऐसा मैंने तथा अन्य तीर्थंकरों ने भी અપર્યાપ્ત અસુરકુમાર દેવ ક્યા પ્રદેશમાં રહે છે? આ પ્રશ્નને સ્પષ્ટ કરવા માટે કહેવાયું છે કે હે ભગવન દક્ષિણ દિશાના અસુરકુમારદે કયાં નિવાસ કરે છે?
શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! જમ્બુદ્વીપનામક દ્વીપમાં રહેલા મેરૂ પર્વતના દક્ષિણ ભાગમાં, એકલાખ એ સી હજાર જન મોટા વાળી આ રત્નપ્રભા પૃથ્વીના ઊપર એક હજાર એજનને ત્યાગ કરીને તથા નીચેના એક હજાર જન ત્યજીને, વચલા એક લાખ અઠોતેર હજાર એજનમાં દાક્ષિણાત્ય અસુરકુમાર દેવના ચેત્રીસ લાખ ભવનાવાસ છે. એમ મેં તથા અન્ય તીર્થકરેએ કહ્યું છે. તે ભવને બહારથી ગોળ છે