________________
प्रमैयबोधिनी टीका द्वि. पद२ सू.२० सुवर्णकुमारदेवानां स्थानानि ७७२ ष्पपुञ्जोपचारकलितानि कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धताभिरामाणि, सुगन्धवरगन्धिकानि गन्धवतिभूतानि अप्सरोगणसंघसंविकीर्णानि दिव्यत्रुटितशब्दसंप्रणादितानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि, मसृणानि घृष्टानि मृष्टानि नीरजांसि निर्मलानि निष्पङ्कानि निष्कङ्कटच्छायानि सप्रभाणि सश्रीकाणि समरीचिकाणि सोयोतानि प्रासादिकानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि सन्ति ! 'एत्थ णं' अत्र खलु-उपयुक्तस्थले 'दाहिणिल्लाणं' दाक्षिणात्यानाम् 'मुण्णकुमाराणं' सुवर्णकुमाराणाम् ‘पज्जत्तापजत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णता' स्थानानि-स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति 'तिसु वि लोगस्स असंखेजइभागे' त्रिष्वपि-स्वस्थानोपपातसमुद्घातलक्षणेषु लोकस्य असंख्येयभागः-असंख्येयतमो भागो वक्तव्यः, 'एत्थ णं' वहवे सुवण्णकुमारा देवा परिवसंति' अत्र खलु-उपर्युक्तस्थानेषु वहवः सुवर्णकुमाराः वर्गों के सरस तथा सुगंध युक्त पुष्प विखरे रहते हैं । कृष्ण अगर, चीडा लोवान आदि की महकती हुई सुगंध के समूह से रमणीय, उत्तम गंध से सुगंधित, गंधद्रव्य की गुटिका के समान, अप्सरागणों के समूह से व्याप्त, दिव्य वाचों की ध्वनि से गूजते हुए सर्वरत्नमय, स्वच्छ, चिकने, मृदु, घटारे, मटारे, नीरज, निर्मल, निष्पंक, निरावरण छाया (कान्ति) वाले, प्रभामय, श्रीसम्पन्न, किरणों से युक्त, प्रकाशोपेत, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं । इन स्थानों में दक्षिण दिशा के पर्याप्त और अपर्याप्त सुवर्णकुमारों के स्वस्थान हैं । स्वस्थान, उपपात और समुद्घात, तीनों अपेक्षाओं से वे लोक के असंख्यातवें भाग में हैं । इन स्थानों में बहुत-से सुवर्णकुमार देव निवास करते हैं।
वहां वेणुदेव नामक सुवर्णकुमारों का इन्द्र और सुवर्णकुमारों તથા સુગન્ધ યુક્ત પુષ્પ વેરાયેલા રહે છે. તે કૃષ્ણ અગરૂ, ચીડી, લેબાન આદિની મહેકતી સુગન્ધના સમૂહથી વ્યાસ, દિવ્ય વાદ્યોના ધવનિથી ગુંજતા, સર્વ રત્નમય, સ્વચ્છ, ચીકણું, કમળ, નીરજ નિર્મળ, નિષ્પક. નિરાવણ છાયા (કાન્તિ) વાળા, પ્રભામય, શ્રી સંપન્ન કિરણેથી યુક્ત પ્રકાશ પત, પ્રસજતાજનક, દર્શનીય અભિરૂપ, પ્રતિરૂપ છે. આ સ્થાનમાં દક્ષિણ દિશાના પર્યાપ્ત અને અપર્યાપ્ત સુવર્ણકુમારેના સ્થાન છે. સ્વસ્થાન ઉપપાત અને સમદુઘાત ત્રણે અપેક્ષાઓથી તેઓ લેકના અસંખ્યાતમાં ભાગમાં છે. એ સ્થાનોમાં ઘણો સુવર્ણકુમાર દેવ નિવાસ કરે છે.
ત્યાં વેણુદેવ નામના સુવર્ણકુમારોના ઈન્દ્ર અને સુવર્ણકુમારેના રાજા