________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.२० सुत्रर्णकुमारदेवानां स्थानानि.
- उपर्युक्तस्थलेषु औत्तराहाणाम् उत्तरदिग्वासिनाम् सुवर्णकुमाराणाम् देवानां 'चउतीस भवणावाससयसहस्सा' चतुखिगद् भवनावासशतसहस्राणि चतुस्त्रिंशल्लक्षभवनावासाः 'भवतीति मक्खायं भवन्ति इत्याख्यातं महावीरेण मया, अन्यैव तीर्थकुद्भिः 'तेणं भवणा जाव' तानि खलु भवनानि यावत् - वहिर्भागे वृत्तानि वर्तुलानि अन्तश्चतुरस्राकाराणि अवथ पुष्करकर्णिकासंस्थानसंस्थितानि उत्कीर्णान्तरविपुलगम्मीखातपरिखाणि प्राकाराट्टालककपाट तोरणप्रतिद्वार देशभागानि इत्यादिसमुच्चय भवनपति भवनविशेषणविशिष्टानि सन्ति, 'एत्थ णं बहवे उत्तरिल्ला सुवणकुमारा देवा परिवसंति' अत्र खलु - उपर्युक्तस्थानेषु बहवः औतराहाः सुवर्णकुमाराः देवाः परिवसन्ति निवसन्ति ते च 'मडिया' महर्द्धिकाः 'जाव विहरति यावत् - महाद्युतिकाः, महायशसः, महाबलाः, महानुभागार, महासौख्याः, हारविराजितवक्षसः, इत्यादि पूर्वोक्त समुच्चय भवनपति
हजार योजन भाग में उत्तर दिशा के सुवर्ण कुमार देवों के चौतीस लाख भवनावास हैं, ऐसा मैने तथा अन्य तीर्थकरों ने कहा है । वे भवन शहर से गोलाकार, अन्दर से चौकोर और नीचे पुष्कर की कर्णिका के आकार के हैं । जिनका अन्तर स्पष्ट प्रतीत होता है ऐसी 'खाइयों और परिखाओं से युक्त हैं तथा प्राकारों, अहालकों, कपाटों, तोरणों और प्रतिद्वारों से युक्त हैं, इत्यादि वर्णन समुच्चय भवन: पति के वर्णन के सदृश समझ लेना चाहिए। इन उपर्युक्त स्थानों
+
"
में बहुत-से उत्तर दिशा के सुवर्ण कुमार देव निवास करते हैं । वे देव महर्द्धिक यावत् विचरते हैं। यहां 'यावत्' शब्द से यह समझना चाहिए - वे महागुति, महायश, महाबल, महानुभाग और महासुखवान् हैं । उनका वक्षस्थल: हार से सुशोभित रहता है, इत्यादि
१
19
1.
-अन्य-मधानं तीर्थ पुरो धु- छे. ते लवनी-महारथी - गोणार मन्दर- श्री ચેારસ અને નીચે કમળની કળી ના જેવા આકારવાળા છે. જેનુ અન્તર સ્પષ્ટ વીત થાય છે એવી ખાઇયા અને પરિખાઓથી યુક્ત તથા પ્રાકારો, અદ્ભાલકા પાટા, તારા અને પ્રતિદ્રારાથી યુક્ત હાય છે. ઇંત્યાદિ વ`ન સમુચ્ચય ભવન પતિના વનના સમાન સમજી લેવું જોઇએ. આ ઉપર્યુક્ત સ્થાનેામાં ઘણા બધા સુવર્ણ કુમારદેવ નિવાસ કરે છે. તે દેવા મહકિ યાવત્ વિચરે છે. અહી યાવત્ શબ્દથી એમ સમજવું જોઈ એ તેએ મહાદ્યુતિ, મહાયશ, મહાબળ મહાનુભાગ અને મહાસુખાન છે. તેમના વક્ષસ્થલ હારથી સુશૈલિત રહે છે. ઇત્યાદિ સામાન્ય ભવનપતિયાના સમાન વર્ણન કરી લેવુ જોઇએ. તે પેાતાના