________________
प्रमेय बोधिनो टीका द्वि. प६२ सू.२० सुवर्ग कुमारदेवानां स्थानानि ७८७ जात्यापरपर्यायं श्रेष्ठं यत्कनक-सुवर्णस्, तस्य निधपः-निकपः पापाणे रेखा तद्वत् गौरा भवन्ति इत्याशयः, उत्तप्तकनकवर्णाः संतप्तसुवर्णवर्णाः किश्चिद्रक्तवर्णा इत्यर्थः, विद्युत्कुंमाराः, अग्निकुमाराश्च तथा द्वीपकुमाराश्च भवन्ति, श्यामाः प्रियङ्गुवर्णाः वायुकुमारास्तु भवन्ति विज्ञातव्याः, अथ वस्त्रगत वर्णप्रतिपादनार्थ गाथाद्वयमाह-"अरेसु हुंति रत्ता सिलिंधपुप्फप्पभाय नागुदही। आसासगवसणधरा होति सुवण्णा दिसा थणिया ॥१३९॥ नीलाणुरागवसणा विज्जू अग्गी य हुति दीवाय । संझाणुरागवसणा बाउकुमारा सुणेयव्वा ॥ १४० ॥ अमुरेषु-असुरकुमारेषु वस्त्राणि रक्तानि भवन्ति, नागकुमारेषु उदधिकुमारेषु च वस्त्राणि शिलिन्ध्रपुष्पप्रमाणि-नीलवर्णानि भवन्ति, सुवर्णकुमाराः, दिक्कुमाराः, स्तनितकुमाराः अश्वास्यगवसनधरा:-अश्वस्य घोटकस्य आस्यं वदनं तद्गतः फेनः अश्वास्यगस्तद्वद्धवलं वसनं वस्त्रं धरन्तीति अश्वास्यगवसनधराः, आदिव्येन शुक्लवस्त्रपरिधानशीलाः भवन्ति विद्युत्कुमाराः अग्निकुमाराश्च द्वीपकुमाराश्च नीलानुरागवसनाः भवन्ति, वायुकुमारास्तु सन्ध्यानुरागवसनाः भवन्ति इति भावः ॥ सू० २०॥ पाषाण पर बनी हुई स्वर्ण को रेखा के समान गौरवर्ण होते हैं, विद्युत्कुमार, अग्निकुमार और दीपकुमार तपे हुए स्वर्ण के वर्ण जैसे अर्थात् किंचित रक्तवर्ण होते हैं और वायुकुमार प्रियंगु के सदृश वर्ण के होते हैं ॥१३७-३८॥
उपर्युक्त देवों के वस्त्रों का वर्ण इस प्रकार होता है-असुरकुमारों के वस्त्र लाल होते हैं, नागकुमारों तथा उद्धिकुमारों के वस्त्र शिलिन्ध्र पुष्प के समान नील होते हैं, सुवर्णकुमारों, दिक्कुमारों
और स्तनितकुमारो के वस्त्र घोडे के मुख के फेन के सदृश अत्यन्त श्वेत होते हैं, विद्यकुमारों, अग्निकुमारी और दीपकुमारों के वस्त्र વર્ણ હોય છે. વિદ્યમાર, અગ્નિકુમાર અને દ્વીપકુમાર તપેલા સોનાના રંગ સરખા અર્થાત્ કાંઈક લાલ રંગના હોય છે. અને વાયુકુમાર પ્રિયંગુના સરખા રંગના હોય છે. ૧૩૭–૧૩૮ છે
ઉપર્યુક્ત દેવોના વસ્ત્રોનું વર્ણન આ રીતે થાય છે–અસુરકુમારોના વઓ લાલ હોય છે. નાગકુમારે તથા ઉદધિકુમારના વસ શિલિ% પુષ્પના સમાન નીલ હોય છે. સુવર્ણકુમારના, દિકુમારોના અને સ્વનિતકુમારના વસ્ત્રો ઘેડાના મેઢાના ફીણની જેમ અત્યન્ત સફેદ હોય છે. વિદ્યકુમારે,