________________
प्रशापनास्त्र महताऽहतनाट्यगीतवादिततन्त्रीतलतालत्रुटितवनमृदङ्गपटुप्रादितरवेण दिव्यान् भोगभोगान् शुञ्जाना विहरन्ति ॥सू० २१ ॥
टीका-अथ पर्याप्तापर्याप्तकवानव्यन्तरदेवानां स्वस्थानादिकं प्ररूपयितु माह-'कहि णं भंते ! वाणमंतराणं देवाणं' गौतमः पृच्छति-हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे वानव्यन्तराणां देवानां 'पज्जत्तापज्जत्ताण पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णता ?' स्थानानि स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि-प्ररुपितानि सन्ति? तदेव प्रकारान्तरेण विशदयितुं पृच्छति-'कहि णं भंते ! वाणमंतरा देवा परिवसंति' हे भदन्त ! कुत्र खलु-कस्मिन् स्थले, वानव्यन्तरा देवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा ' हे गौतम ! 'इमीसे रयणप्पभाए पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः 'रयणामयस्त कंडस्स' रत्नमयस्य काण्डस्य-उपरि सन्निहितभागस्य 'जोयणसहस्सवाहल्लस्स' योजनसहस्ववाहल्यस्य-सहस्रयोजनविस्तारस्य 'उवरि' उपरि अर्ध्वमागे 'एग जोयणसयं ओगाहित्ता' एकं योजनशतम् अवगाद्य-प्रवेशं कृत्वा 'हिट्ठा वि एकं जोयणमृदंग आदि बाघों की महान् ध्वनि के साथ (दिवाई भोगभोगाई) दिव्य भोगोपभोग को (भुजमाणा) भोगते हुए (विहरंति) रहते हैं।॥२१॥ ____टीकार्थ-अव पर्याप्त और अपर्याप्त वानव्यन्तर देवों के स्थान
आदि की प्ररूपणा को जाती है___ गौतम स्वामी प्रश्न करते हैं-भगवन् ! पर्याप्त तथा अपर्याप्त वाणव्यन्तर देवों के स्वस्थान कहां कहे गए हैं ? यही प्रश्न प्रकारान्तर से करते हैं-भगवन् ! वाणव्यन्तर देव किस स्थान में निवास करते हैं ? ___ भगवान ने उत्तर दिया-हे गौतम ! इस रत्नप्रभा पृथिवी के सबसे ऊपर के रत्नमय काण्ड के, जिसका विस्तार एक हजार योजन है, ऊपर से एक सौ योजन प्रवेश करके और नीचे के भी एक सौ योजन भोगाई) हव्य पा (मुंजमाणा) लापता (विहरंति) २७ छ ॥ सू. २१ ॥
ટીકાથ-હવે પર્યાપ્ત અને અપર્યાપ્ત વાનગંતર દેના સ્થાન આદિની પ્રરૂપણ કરાય છે.
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવદ્ ! પર્યાપ્ત તથા અપર્યાપ્ત વાનવ્યન્તર દેના સ્વાસ્થાન કયાં કહેવાયેલા છે તેને જ પ્રકારાન્તરે કહે છેભગવદ્ ! વનવ્યન્તર દેવ કયા સ્થાને મા નિવાસ કરે છે?
શ્રીભગવાને ઉત્તર આપ્યો –હે ગૌતમ ! આ રતનપ્રભા પૃથ્વીના બધાથી ઉપરના રત્નમય કાંડને કે જેને વિસ્તાર એક હજાર ચોજન છે, ઊપરથી