________________
प्रमेययोधिनी टीका द्वि. पद २ सू.२० सुवर्णकुमारदेवानां स्थानानि ७८५. क्षकदेवानां संख्या प्रतिपादिका संग्राहकगाथामाह-'चउसट्ठी सट्ठी खलु छच्च सहस्साई असुरवज्जाणं। सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥१३४॥ दाक्षिणात्यस्याउरकुमारेन्द्रस्य सामानिका देवाः चतुप्पष्टिः सहस्राणि, उत्तराहस्य असुरकुमारेन्द्रस्य पप्टिसहस्त्राणि, अथ च असुरवर्जानाम्-असुरकुमारेन्द्र वर्जितानाम् शेपाणां सर्वेषामपि दाक्षिणात्यानाम् औत्तराहाणाश्च प्रत्येकं षट् पटू सहस्राणि भवन्ति, एते-उपर्युक्तसंख्यका देवाः सामानिकास्तु अवगन्तव्याः, आत्मरक्षकास्तु पुनः सर्वत्रापि सामानिकेभ्यश्चतुर्गुणाः अवसेयाः-इत्याशयः । अथ दाक्षिणात्याना मौत्तराहाणाञ्चासुरकुमारादीनां यथायोग मिन्द्रादीन् प्ररूपयति-'चमरे धरणे तह वेणुदेवे हरिकंत अग्गिसी हे य । पुण्णे जलकंते य अमिय विलंबेय घोसेय ॥१३५॥ चमरो दक्षिणात्यानामसुरकुमाराणामधिपतिः, हरिकान्तो विद्युत्कुमाराणामधिपतिः, अग्निसिंहश्च अग्निकुमाराणामधिपतिः, पूर्णीद्वीपकुमाराणामधिपतिः, जलकान्तश्च उदधिकुमाराणामधिपतिः, अमितोदिक्कुकुमारों, स्तनितकुमारों और अग्निकुमारों के प्रत्येक के छत्तीसछत्तीस लाख भवन हैं ॥१३३।। ।
सामानिक और आत्मरक्षक देवों की संख्या इस प्रकार हैदक्षिण दिशा के अस्तुरकुलारेन्द्र के सामानिक देव चौसठ हजार और उत्तरदिशा के असुरेन्द्र के साठ हजार हैं । इनके सिवाय शेष सब उत्तर एवं दक्षिण दिशा के इन्द्रों के छह-छह हजार सामानिक देव हैं। आत्मरक्षक देव सामानिक की अपेक्षा चौगुले-चौगुने सभी के समझ लेने चाहिए ॥१३४॥
दक्षिण और उत्तर दिशा के असुरकुमार आदि के इन्द्रों के नाम इस भांति हैं-दक्षिण दिशा के असुरकुमारों का इन्द्र 'चमर' नागकुमारों का इन्द्र धरण, सुवर्णकुमारों का इन्द्र वेणुदेव, विद्युत्कुमारों का हरिकान्त, अग्निकुमारों का अग्निसिह (अग्निशिख), द्वीप
સામાનિક અને આત્મરક્ષક દેવોની સંખ્યા આ પ્રકારની છે–દક્ષિણદિશાના અસુરકુમારેન્દ્રના સામાનિક દેવના ચેસઠ હજાર ઉત્તર દિશાના અસુરેન્દ્રના સાઠ હજાર તેમના સિવાયના બાકીના ઉત્તર તેમજ દક્ષિણ દિશાના ઇન્દ્રોના છ-છ હજાર સામાનિક દેવ છે. આત્મરક્ષક દેવ સામાનિકની અપેક્ષાએ કરી ચાર ચાર ગણુ બધાને સમજી લેવા જોઈએ ! ૧૩૪ છે
દક્ષિણ અને ઉત્તર દિશાના અસુરકુમારાદિના ઈન્દ્રોના નામ આ પ્રકારના છે–દક્ષિણ દિશાના અસુરકુમારના ઈન્દ્ર ચમર, નાગકુમારેના ઈન્દ્ર ધરણ, સુવર્ણકુમારના ઈન્દ્ર વરૂણ દેવ, વિઘુકુમારના હારિકાન્ત, અગ્નિકુમારોના
प्र० ९९