________________
प्रज्ञापनासूत्रे
विशेषणविशिष्टाः सन्तो दिव्येन वर्णगन्धादिना दशदिश उद्योतयन्तः, उद्भासयन्तो महताऽहतनाटयगीतवादिततन्त्रीतलताल त्रुटितघनमृदपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जाना विहरन्ति, अथ उत्तरदिग्वासिसुवर्णकुमारेन्द्र वेणुदालिवक्तव्यतां प्ररूपयति- 'वेणुदाली एत्थ - सुवण्णकुमारिंदे' अत्रउपर्युक्तस्थले वेणुदालिश्च सुवर्णकुमारेन्द्रः 'सुवण्णकुमारराया' मुवर्णकुमारराज:'परिवस' परिवसति, स च वेणुदालि: 'महिडिए' महर्द्धिकः 'सेसं जहा - नागकुमाराणं ' शेषं यथा नागकुमाराणाम् इन्द्रस्य प्रतिपादितम् तथा सुवर्णकुमारेन्द्रस्यापि प्रतिपादनीयम् ' एवं जहा - सुवण्णकुमाराणं वतव्वया भणिया तहा सेसा पवि चउदसहं - इंदाणं भाणियन्त्रा' एवं पूर्वोक्तरीत्या यथा सुवर्णकुमाराणाम् इन्द्रस्य वक्तव्यता भणिता-उक्ता तथा शेषाणामपि सप्तद्विगुणितानाम् अग्निकुमारेन्द्रप्रभृतीनां स्तनितकुमारपर्यन्तानाम् चतुर्दशानाम् इन्द्राणाम् भणितव्या - वक्तव्या 'नवरं' पूर्वापेक्षया विशेषस्तु केवलं 'भवणणाणत्तं इंदणाणत्तं वण्णणाणत्तं, परिहाणणात्तं च ' भवननानात्वम् - भवनपृथक्त्वम्, भवनानां विभिसामान्य भवनपतियों के समान वर्णन कर लेना चाहिए। वे अपने दिव्य वर्ण - गंध आदि से दशों दिशाओं को उद्योतित एवं प्रभासित करते हुए, नाट्य, संगीत तथा कुशल वादकों द्वारा वादित वीणा, तल, ताल, त्रुटित, मृदंग आदि की महान् ध्वनि के साथ दिव्य भोगोपभोगों को भोगते हुए विचरते हैं ।
७८२
यहां वेणुदाली नामक सुवर्णकुमारों का इन्द्र, सुवर्ण कुमारों का राजा निवास करता है । वह महान् ऋद्धि का धारक है । उसका शेष वर्णन नागकुमारों के इन्द्र के वर्णन के समान जानना चाहिए । जैसी वक्तव्यता सुवर्ण कुमारों के इन्द्र की कही है, वैसी ही शेष चौदह इन्द्रों की समझ लेनी चाहिए । विशेषता यह है उनके भवनों की संख्या में, इन्द्रों के नामों में, उनके वर्ण में तथा परिधान अर्थात् દિવ્ય વણુ —ગ ધ આદિથી દશે દિશાઓને ઉદ્યોતિત તેમજ પ્રભાસિત કરતા નાહ્ય, સંગીત તથા કુશલવાદકા દ્વારા વાદિત વીણા તલ, તાલ, ત્રુટિત, મૃદંગ આદિના મહાન્ અવાજની સાથે દિવ્ય ભાગેાપભાગાને ભાગવતા વિચરે છે.
અહીં વેણુદાલી નામના સુવર્ણ કુમારના ઇન્દ્ર સુવર્ણ કુમારેશના રાજા નિવાસ કરે છે. તેઓ મહાન સમૃદ્ધિ સંપન્ન છે. તેમનુ ખાકીનું વર્ણન નાગકુમારના ઇન્દ્રના વર્ણનના સમાન જાણવું જોઇએ. જે વક્તવ્યતા સુવર્ણ કુમારાના ઇન્દ્રની કરી છે તેવીજ માકીના ચૌદ ઈન્દ્રોની સમજી લેવી જોઇએ. વિશેષતા એ છે કે તેમના લાવનેાની સંખ્યામાં, ઈન્દ્રોના નામેામાં તેમના વધુમાં તથા પરિધાન