________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.१९ नागकुमारदेवानां स्थानानि ७५७ नागकुमाराणाम् 'देवाणय' देवीणय' देवानाञ्च देवीनाञ्च 'आहेबच्चं पोरेवच्चं कुव्यमाणे विहरइ' आधिपत्यम् पौरपत्यम् कुर्वन् विहरति, अयोत्तरदिवासिनां नागकुमाराणां स्थानादिकं प्ररूपयति-'कहिणं मंते ! उत्तरिल्लाणं णागकुमाराण' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, औत्तराहाणाम् उत्तरदिग्यासिनार नागधाराणाम् देवाणं' 'देवानाम् 'पजत्तापजताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि प्रज्ञप्तानि ? तदेव प्रकारान्तरेण पृच्छति-'कहि णं भंते ! उत्तरिल्ला नागकुमाग देवा-परिवसंति' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे
औत्तराहाः उनरदिग्यासिनो नागकुमारा देवाः परिवसन्ति ? भगवान् उतरयति-'गोयमा !' हे गौतम ! 'जंबूद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'संदरस्स-पच्चयस्स' मन्दरस्थ-मेरोः, पर्वतस्य ,उत्तरेणं' उत्तरेण, उत्तरदिग्भागे 'इमीसे रय. णप्पभाए पुढवीए' अस्याः रत्नप्रमायाः पृथिव्याः 'असीउत्तरजोयणस यसहस्स वाहल्लाए' अशीतिमहस्रोचरयोजनशतसहस्त्र गहल्याया:-अशी तिसहस्राधिकलक्षयोजनविस्तरायाः ‘उवरि' उपरि, उ भागे ‘एगं जोयणसहस्सं ओगाहित्ता' एक योजनसहनम् अवगाव-प्रविश्य, 'हेटाचेगं जोयणसहस्सं पज्जित्ता' अधअग्रेसर करता हे । ___ अत्र उत्तरदिशा के लागकुमारों के स्थान आदि की प्ररूपणा की जाती है। श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! उत्तरदिशा के पर्याप्त और अपर्याप्त नागकुमार देने के स्थान कहाँ हैं ? प्रकारान्तर से फिर पूछते हैं-हे भगवन् ! उत्तर दिशा के नागकुमार किस प्रदेश में निवास करते हैं ? भगवान् ने उत्तर दिया-हे गौतम ! जम्बूद्रोप नामक द्वीप में, मेरुपर्वत से उत्तर में, एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के ऊपर और नीचे के एक-एक हजार योजन भाग को छोड कर मध्य के एक लाख अठहत्तर हजार योजन के प्रदेश में उत्तर દેવીના અધિપતિત્વ. અગ્રેસર ત્વના કરે છે.
હવે ઉત્તર દિશાના નાગકુમારના સ્થાન આદિની પ્રરૂપણ કરાય છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન્ ઉત્તરદિશાના પર્યાપ્ત અને અપમ નાગકુમાર દેવના સ્થાન ક્યા છે ? અર્થાત્ –હે ભગવન માં ઉત્તરદિશાના નાગકુમાર દે કયા પ્રદેશમાં નિવાસ કરે છે?
શ્રી ભગવાને ઉત્તર આપ્ય–હે ગૌતમ ! જમ્બુદ્વીપ નામક દ્વીપના મેરૂ પર્વતથી ઉત્તરમા એકલાખ રમી હજાર યોજન મેટી આ રત્નપ્રભા પૃથ્વીના ઊપર અને નીચેના એક એક હજાર જન. ભાગને છેડીને વચલા એક