________________
325
७५६
प्रशोपनासूत्रे लकर्णपीठधारी, विचित्रहस्ताभरणः, विचित्रमालामौलिमुकुटः कल्याणकप्रवर वस्त्रपरिहितः कल्याणकावरमाल्यानुलेपनधरो मस्वरवोन्दिः प्रलम्बवनमालधरो दिव्येन वर्णगन्धादिना दशदिशः उद्योतयन् प्रभासयन् ‘से णं तत्थ' स खलु धरणस्तत्र -उपर्युक्तस्थानेषु 'चउयालीसाए भवणावाससयसाहस्साणं' चतुश्चत्वारिंशतो भवनावासशतसहस्राणाम्, चतुश्चत्वारिंशल्लक्ष भवनावासानाम्, 'तायत्तीसाए तायत्तीसगाणं' त्रयस्त्रिंशतस्त्रायस्त्रिंशकानाम् 'चउण्हं लोगपालणं' चतुर्णाम् लोकपालानाम् 'छण्हं अग्गम हिसीणं' पण्णाम् अग्रमहिपीणाम् 'सपरिवाराणं' सपरिवाराणाम्, 'तिण्ह परिसाणं' तिसृणाम् पर्पदाम्, 'सत्तण्हं अणियाणं' सप्तानाम् अनीकानाम्, 'सत्तहं अणियाहिवईणं' सप्तानाम् अनीकाधिपतीनाम् 'चउन्धी. साए आयरक्खदेवसाहस्तीणं' चतुर्विगतेः आत्मरक्षक देवसाहस्रीणाम, 'अन्नेसिच वहणं' अन्येपाञ्च बहूनाम् 'दाहिल्लाणं' दाक्षिणात्यानाम् 'नागकुमाराणं' स्तलब्ध होती हैं। अंगद कुडल तथा गण्डस्थल को मर्पण करने वाले कर्णपीठ नामक आभूपण का धारक है। उसके हाथों में अद्भुत आभरण होते हैं। अद्भुत मालायुक्त मुकुट को धारण करता है। कल्याणपरी उत्तम वस्त्र पहनता है । कल्याण कारी और अतीव उत्तम माला एवं अनुलेपन को धारण करता है । उसका देह देदीप्यमान होता है । लम्बी वन माला से शोभित होता है । दिव्य वर्ण गंध आदि से दशों दिशाओं को उद्योतित और प्रकाशित करता है । धहणेन्द्र वहां चवालीस लाख भवनावासों का, छह हजार सामानिक देवों का, तेतीस त्रास्त्रिंशक देवों का, चार लोकपालों का, छह सपरिवार अग्रमहिषियों का, तीन प्रकार की परिषदों का सात अनीको का, सात अनीकाधिपतियों का, चौवीस हजार आत्मरक्षक देवों का तथा अन्य बहुत-से दाक्षिणात्य नागकुमार देवों तथा देवियों का अधिपतित्व, કણપીઠ નામના આભૂષણના ધારક છે. તેમના હાથમાં અભુત આભરણ હોય છે. તેઓ અદભુત માલાયુક્ત મુગટને ધારણ કરે છે. કલ્યાણકારી ઉત્તમ વસ્ત્ર પહેરે છે કલ્યાણકારી, અને અતી ઉત્તમમાલા તેમજ અનુપન ને ધારણકરે છે. તેમના દેહ દેદીપ્યમાન હોય છે. લાંબી વનમાલાથી શેશિત હોય છે. દિવ્યવર્ણ, ગધ આદિથી દશે દિશાઓ ને ઉદ્યોતિત અને પ્રકાશિત કરે છે. ધર
ન્દ્ર ત્યા સુમાલીસ લાખ ભવના વાસેના, છ હજાર સામાનિક દેના, તેત્રીસ ત્રાયસ્ત્રિ શકદેના, ચાર લોકપાલેના, છ સપરિવાર અગ્રમહિષીયાના, ત્રણ પ્રકારની પરિષદના, સાત અનીકેના, સાત અનીકાધિપતિના. વીસહજાર આત્મરક્ષક દેના તથા અન્ય ઘણા બધા દક્ષિણાત્ય નાગકુમાર દે તથા