________________
प्रमेयबोधिनी टीका वि. पद २ सू.१९ नागकुमारदेवानां स्थानानि
७६१ उद्योतयन् प्रभागयन् ‘से णं' स खलु भूतानन्दो नागकुमारेन्द्रः 'तत्थ चत्तालीसाए भवणावाससयसहस्साणं जाव' तत्र उपर्युक्त स्थानेषु चत्वारिंशतो भवनावासशतसहस्राणाम् चत्वारिशल्लक्षभवनावासानाम् यावत्-पण्णां सामानिकसाहस्त्रीणाम् त्रयस्त्रिंशतस्त्रायस्त्रिंशकानास् चतुर्णा लोकपालानाम्, पण्णाम् अग्रमहिपीणाम् सपरिवाराणाम् तिसृणाम् पर्पदाम्, सप्तानाम् अनीकानाम्, सप्तानाम् अनीकाधिपतीनाम् चतुर्विशतेः आत्मरक्षकदेवसाहस्रीणाम्, अन्येषां च वहूनाम् औत्तराहाणां नागकुमाराणाम् देवानाम् च देवीनाञ्च आहेबच्च-जाव विहरइ' आधिपत्यम् यावत् पौरपत्यम् कुर्वन् विहरति ।
मूलम्-कहि णं भंते! सुवष्णकुमाराणं देवाणं पज्जत्ता. पज्जत्ताणं ठाणा पण्णत्ता ? कहि णं संते! सुवण्णकुमारा देवा
माला से मंडित है । वह कल्याणकारी उत्तम वस्त्र पहनता है । कल्याणकारी एवं उत्तम माला तथा अनुलेपन को धारण करता है। उसका शरीर देदीप्यमान है। लम्बी वनमाला का धारक है । अपने दिव्य वर्ण गंध आदि से दशों दिशाओं को उद्योतित एवं प्रभासित करता रहता है। यह भूतानन्द नामक नागकुमारेन्द्र चालीस लाख भवनावामों का छह हजार सामानिक देवों का, तेतीस त्रायस्त्रिंश देवों का, चार लोकपालों का, छह सपरिवार अग्रमहिषियों का, तीन प्रकार की परिपदों का, सात अनीकों का, सात अनीकाधिपतियों का, चौवीस हजार आत्मरक्षक देवों का, तथा अन्य बहुत से उन्तरदिशा के निवासी देवों और देवियों का अधिपतित्व एवं अग्रेसरत्व करता हुआ निवास है। મુગટ ચિત્ર વિચિત્ર માલાઓથી મ ડિત હોય છે. તે કલ્યાણકારી ઉત્તમ વસ્ત્ર પહેરે છે. કલ્યાણકારી તેમજ ઉત્તમ માલા તથા અનુલપનને ધારણ કરતા રહે છે. તેમના શરીર દેદીપ્યમાન છે તેઓ લાંબી વનમાલાને ધારણ કરે છે. પિતાના દિવ્ય વર્ણગ ધ આદિથી દશે દિશાઓને ઉદ્યોતિત તેમજ પ્રભાસિત કરતા રહે છે આ ભૂતાનન્દ નામના નાગકુમારેન્દ્ર ચાલીસ લાખ ભવનાવા. સોના, છ હજાર સામાનિક દેના તેત્રીશ ત્રાયસ્ત્રિ શ દેવોના, ચાર લેકપોલેના, છ સપરિવાર અમહિષિાના, ત્રણ પ્રકારની પરિષદના, સાત અનીકેના, સાત અનીકાધિપતિના, વીસ હજાર આત્મરક્ષક દેવાના તથા અન્ય ઘણા બધા ઉત્તર દિશાના નિવાસી દે તેમજ દેવિયેના અધિપતિત્વ તેમજ - સરત્વ કરતા રહિને નિવાસ કરે છે,
H० ९६