________________
प्रशापनासूत्रे ७७२ रत्नप्रभायाः पृथिव्याः 'जाव' यावत्-अशीतिसहस्राधिकलक्षयोजनविस्तारायाः उपरि-ऊर्श्वभागे एक योजनसहस्रम् अवगाह्य-प्रविश्य, अधश्चकं योजनसहस्रं वर्जयित्वा, मध्ये अष्ट सप्ततिसहस्रोत्तरे योजनशतसहस्र 'एत्थ णं' अत्र खलुउपर्युक्तस्थलेषु 'सुवण्णकुमाराणां देवाणं' सुवर्णकुमाराणाम् देवानाम् 'वावत्तरि भवणावाससयसहस्सा द्वासप्तति भवनावासशतसहस्राणि-द्वासप्ततिलक्षभवनावासाः 'भवंतीति मक्खायं भवन्ति इत्याख्यातं मया महावीरेण, अन्यैश्च तीर्थकृदभिः, 'ते णं भवणा वाहिं वट्टा जाव पडिरूवा' तानि खलु भवनानि वहिर्भागे वृत्तानिवर्तुलानि, यावत्-अन्तश्चतुरस्राकाराणि, अधोमागे पुष्करकर्णिका संस्थानसंस्थितानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखाणि प्रकाराहालककपाटतोरण प्रतिद्वारदेशभागानि, यन्त्रशतघ्नीमुशलमुसण्डीपरिवारितानि अयोध्यानि सदा जयानि सदा गुप्तानि अष्ट चत्वारिंशत्कोष्टकरचितानि, अष्टचत्वारिंशत् कृतवनमालानि क्षेमाणि शिवानि किङ्करासरदण्डोपरक्षितानि लिप्तोपलिप्तमहितानि गोशीर्पसरसरक्त मोटी इस रत्नप्रभा पृथ्वी के ऊपर और नीचे के एक-एक हजार योजन भाग को छोड कर मध्य के एक लाख अठहत्तर हजार योजनों में सुवर्णकुमार देवों के बहत्तर लाख भवन हैं, ऐसा मैंने तथा अन्य सभी तीर्थंकरों ने निरूपण किया है। वे भवन बाहर से वर्तुलाकार हैं, अन्दर से चौकोर हैं और नीचे पुष्कर की कणिका के आकार के हैं। वे खाइयों और परिखाओं से युक्त हैं तथा प्राकारों, अट्टालकों, कपाटों, तोरणों और प्रतिद्वारों से युक्त हैं। वे यंत्रों, शतनियों, मुशलों और मुसण्डी नालक शस्त्रों से परिवृत हैं, इस कारण शत्रुओं द्वारा अयोध्य हैं और अयोध्य होने से सदा जयशील हैं, सदा रक्षित हैं । अडतोलीस कोठों और अडलालीस बनमालाओं से युक्त हैं। सब प्रकार के उपद्रवों से रहित हैं, मंगलमय हैं और किंकर देव अपने दंडों से उनकी रक्षा करते रहते हैं । वे लिपे-पुते रहने से प्रशस्त प्रतीत होते મોટી આ રત્નપ્રભા પૃથ્વી ઉપર અને નીચે એક એક હજાર જન ભાગને છોડીને એક લાખ અયોતેર હજાર એજનમાં સુવર્ણકુમાર દેવના બોતેર લાખ ભવન છે, એવું મેં તથા અન્ય બધાજ તીર્થકરોએ નિરૂપણ કર્યું છે તે ભવને બહારથી વર્તુલાકાર છે. અન્દરથી ચરસ છે અને નીચે કમળની કર્ણિ કાના આકારના છે. તેઓ ખાઈઓ તથા પરિખાઓથી યુક્ત છે તેમજ પ્રાકારે અટ્ટાલકે, કપાટ, તારણે અને પ્રતિકારથી યુક્ત છે. તેઓ યંત્ર, શતક્રિયા મુસલે, અને મુસંઢીનામક શસ્ત્રોથી પરિવૃત છે. એ કારણે શત્રુઓ દ્વારા અધ્ય છે. અને અધ્ય હોવાથી સદા જય શીલ છે, સદારક્ષિત છે. અડતા
લીસ કેઠા અને અડતાલીસ વનમાળાઓથી યુક્ત છે. બધી જાતના ઉપદ્રવથી - મુક્ત છે. મંગલમય છે અને કિંકર દેવ પિતાના દંડેથી તેમની રક્ષા કરતા