________________
___ प्रशांपासूत्र सपरिवाराणं' सपरिवाराणाम्, 'तिण्डं परिसाणं' तिलणाम् पर्पदाम्, 'सत्तण्ड अणियाणं' सप्तानाम् अनीकानाम् ‘सत्तण्हं अणियादिवईणं' सप्तानाम् अनीकाधिपतीनाम् 'चउण्ह य चउसहोणं आयरक्ख देवसाहस्सीणं' चत्रसृणाञ्च चतुप्पष्टीनाम् आत्मरक्षकदेरसाहस्रीणाम् -पट्पञ्चाशदधिकलक्षद्वयात्मकरक्षकदेवानाम्, 'अन्नेसिंच बहूणं दाहिणिल्लाणं' अन्येपाञ्च बहूनां दाक्षिणात्यानाम् 'देवाणं देवीण य' देवानाम् देवीनाच 'आहेवच्चं' आधिपत्यम्, 'पोरेवच्चं' पौरपत्यम्, 'जाव' यावत्-स्वामिखम्, भर्तृ खम्, महत्तरकतम्, आज्ञेश्वरसेनापत्यम् कारयन् पालयन् महताऽहतनटयगोतवादिततन्त्रोतलतालत्रुटितवनमृदङ्ग पटुप्रवादितरवेण दिव्यान् -भोगभोगान् भुञ्जानो 'विहरइ' विहरति-आस्ते, अथ उत्तरदिग्भवानाममुरकुमाराणाम् पर्याप्तापर्याप्त कदेवानां स्थानादिकं प्ररूपयितुमाह - 'कहिणं भंते ! उत्तरिल्लाण' गौतमः पृच्छति -हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे औत्तरा हाणाम्-उत्तरदिग्भवानाम्, 'अपुरकुमाराण' अतरकुमाराणाम् 'देवाणं' देवानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठागा पणता ?' स्थानानि-स्थित्यपेक्षया अनीकों का, सात अनोकाधिपतियों का, चार चौसठ हजार अर्थात् दो लाख छप्पन हजार आत्मरक्षक देवों का तथा अन्य बहुसंख्यक दक्षिणी देवों और देवियों का अधिपतित्व, अग्रेसरत्व, यावत् स्वामित्व, भर्तृत्व, महत्तर रुत्व, सेनापतित्व करता-कराता हुआ और उनका पालन करता हुआ रहता है। वह नाटय, गीत एवं वीणा, तल, ताल, मृदंग आदि वाद्यों संबंधी भोगों को भोगता रहता है ।
- अब उत्तर दिशा के पर्याप्त और अपर्याप्त असुरकुमार देवों के स्थान आदि की प्ररूपणा करने के लिए कहते हैं-गौतम स्वामी ने प्रश्न किया-हे भगवन् ! उत्तर दिशा के पर्याप्त और अपर्याप्त असुरकुमार देवों के स्वस्थान किस प्रदेश में हैं ? इसी को दूसरे प्रकार से મહિષીના ત્રણ પ્રકારની પરિષદના, સાત અનીકેના, સાત અનીકાધિપતિચેના, ચાર ચોસઠ હજાર અર્થાત્ બે લાખ છપન હજાર આત્મરક્ષક દેવના તથા અન્ય બહુસ ખ્યક દક્ષિણી દેવો અને દેવિઓના અધિપતિત્વ, અગ્રેસરત સ્વામિત્વ, ભર્તૃત્વ, મહત્તરકત્વ, સેનાપતિત્વ, કરતા તેમજ કરાવતા થકા તેમજ તેમનું પાલન કરતા રહે છે. તેઓ નાટય, ગીત તેમજ વીણા, તલ, તાલ, મૃદ ગ આદિ વાદ્યો સ બન્ધી ભેગોને ભેગવતા રહે છે.
હવે ઉત્તર દિશાના પર્યાપ્ત અને અપર્યાપ્ત અસુરકુમાર દેના સ્થાન આદિની પ્રરૂપણું કરવાને માટે કહે છે ગૌતમ સ્વામીએ પ્રશ્ન કર્યો–હે ભગવન્! ઉત્તર દિશાના પર્યાપ્ત અને અપર્યાપ્ત અસુરકુમાર દેવોના સ્વાસ્થાન કયા