________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ७३५ स्वस्थानानि, प्रज्ञप्तानि ? प्ररू पितानि सन्ति ? तदेव प्रकारान्तरेण प्ररूपयितुमाह-'कहिणं भंते !-उत्तरिल्ला' हे भदन्त ! कुत्र खलु-करिमन् प्रदेशे, औत्तराहा उत्तरदिग्वासिनः 'असुरकुमारा' असुरकुमाराः 'देवा परिवसति' देवाः परिवसन्ति ? भगवान् उत्तरयति-गोयमा !' हे गौतम ! 'जंबूद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य-मेरोः, पर्वतस्य 'उत्तरेणं' उत्तरदिग्भागे, 'इमीसे रयणप्पभा पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः, 'असी उत्तरजोयण सयसहस्सबाहल्लाए' अशीतिसहस्रोत्तरयोजनशतसहस्रवाहल्यायाः, अशीतिसहस्राधिकलक्षयोजक विस्तारायाः 'उवरि' उपरि-ऊर्वभागे इत्यर्थः, 'एगं योजणसहस्सं ओगाहित्ता' एकं योजनसहस्रम्, अवगाह्य-प्रविश्य 'हिट्ठा चेगं जोयणसहस्सं वज्जित्ता' अधश्च-अधरतात, एकं योजनसहस्रम् वर्जयित्वा 'माझे अट्टहुत्तरे जोयणसयसहस्से' मध्ये-मध्यभागे, आभ्यन्तरे इत्यर्थः, अष्टसप्ततिसहस्रोत्तरे योजनशतसहस्र अष्टसप्ततिसहस्राधिकलक्षयोजने 'एत्थणं' अत्र खलु-उपर्युक्तस्थले 'उत्तरिल्लाणं' ओत्तराहाणाम्-उत्तरदिग्भवानाम् 'असुरकुमाराणं' असुरकुमाराणाम्, 'देवाणं' देवानाम्, 'तीसं भवणावाससयसहस्सा' त्रिंशद् भवनावासशतसहस्राणि 'भवंतीतिमवखायं भवन्ति इत्याख्यातम्, मया महावीरेण, अन्यैश्च तीर्थकृद्भिः , 'तेणं भवणा बाहिं वट्टा' तानि खलु भवनानि बहिर्भागे वृत्तानिकहते हैं-हे भगवन् उत्तरदिशा के असुरकुमार देव किस प्रदेश में निवास करते हैं ? भगवान् उत्तर देते हैं-हे गौतम ! जम्बूद्वीप नामक द्वीप में, मेरु पर्वत के उत्तर में, एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के ऊपर के एक हजार योजन और नीचे के एक हजार भाग को छोडकर मध्य के एक लाख अठहत्तर हजार योजन भाग में, उत्तर दिशा के अस्सुरकुमार देवों के तीस लाख भवनावास हैं, ऐसा मैने तथा अन्य तीर्थकरों ने कहा है।
उत्तरदिशा के असुरकुमारों के ये भवन बाहर से गोलाकार हैं, પ્રદેશમાં છે જે તેને બીજા પ્રકારે કહે છે-હે ભગવન | ઉત્તરદિશાના અસુરકુમાર દેવ કયા પ્રદેશમાં નિવાસ કરે છે ?
શ્રીભગવાન ઉત્તર આપે છે–હે ગૌતમ ! જમ્બુદ્વીપ નામક દ્વીપમાં, મેરૂપર્વતના ઉત્તરમાં, એક લાખ એંસી હજાર જન મેટી આ રત્નપ્રભા પૃથ્વીના ઉપરના એક હજાર જન અને નીચેના એક હજાર જન ભાગને છેડીને મધ્યના એક લાખ અઠતેર હજાર યોજન ભાગમાં, ઉત્તરદિશાના અસુરકુમાર દેના ત્રીસ લાખ ભવનાવાસ છે. એમ મેં તથા અન્ય તીર્થકરોએ કહ્યું છે.
ઉત્તર દિશાના અસુરકુમારના આ ભવન બહારથી ગોળાકાર છે, અંદરથી