________________
७४४
प्रज्ञापनासूत्रे
प्तापर्याप्तानाम् स्थानानि प्रज्ञप्तानि ! कुन खलु भदन्त ! औतराहा : नागकुमारा देवाः परिवसन्ति ! गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरेण, अस्याः रत्नप्रभायाः पृथिव्याः अशीतिसहसोत्तर योजनशतसहस्रवाहल्याया उपरि एक योजनसहस्रम् अवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा मध्ये अष्टसप्तति सहस्रोत्तरे योजनशतसहस्रे, अत्र खलु औत्तराहाणाम् नागकुमाराणाम् देवानां चत्वारिंशद् भवनावासशतसहस्राणि भवन्ति इत्याख्यातम्, तानि खलु भवनानि वहि
( कहि णं भंते ! उत्तरिल्लाणं नागकुमाराणं देवाणं पज्जन्त्ता पज्जताणं ठाणा पण्णत्ता ?) हे भगवन् ! पर्याप्त और अपर्याप्त उत्तरदिशा के नागकुमार देवों के स्थान कहां हैं ? ( कहि णं भंते ! उत्तरिल्ला नागकुमारा देवा परिवसंति ?) उत्तर दिशा के नागकुमार देव कहां निवास करते हैं ? (गोयमा !) हे गौतम ! (जंबुद्दीचे दीवे) जम्बूद्वीप नामक द्वीप में (मंदरस्स पव्वयस्स उत्तरेणं) मंदर पर्वत से उत्तर में (इसीसे ( रंणपभाए पुढवीए असीउत्तर जोयणसयमहसबाहल्लाए) एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के (उवरिं एगं जोयणसहस्सं ओगाहित्ता ) ऊपर के एक हजार योजन छोडकर (हेट्ठा चेगं जोयणसहस्सं वज्जित्ता) और नीचे एक हजार योजन छोडकर (मज्झे) मध्य में (अट्ठहत्तरे जोयणसयस हस्से) एक लाख अठहत्तर हजार योजन में ( एत्थ णं) यहां (उत्तरिल्लाणं नागकुमाराणं देवाणं) उत्तरदिशा के नागकुमार देवों के (चत्तालीस भवणावासस्यसहस्सा भवतीति मक्खायं) चालीस लाख भवनावास कहे गये हैं ।
1
( कहि णं भंते । उत्तरिल्लाणं णागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ?) हे भगवन् । पर्यास भने अपर्याप्त उत्तर दिशाना नागङ्कुभार हेवाना स्थान या छे ? ( कहि ण मंते । उत्तरिल्ला नागकुमारा देवा परिवसंति ? ) उत्तर द्विशाना नागकुमार देव या निवास उरे छे ? (गोचमा ।) हे गौतम | (जंबुद्दीचे दीवे) ०४ मुद्वीप नामना द्वीपभां (मंदरम्स पव्वयस्स उत्तरेणं) भहर पर्वतना उत्तरमा (इमीसे रयणापभाए पुढवीए असीउत्तरजोयणसय सहस्स बाहल्लाए ) मेड साथ मेसी हुन्नर योग्न भोटी आ रत्नपला पृथ्वीना (उबरिं एगं जोयणसहसं ओगाहित्ता) ७५२ना मे हुन्नर योन्नने छोडीने (हेट्ठाचेगं जोयणसहस्सं वज्जित्ता) भने नीथे शेड डलर थोल्न त्यने (मज्झे) मध्यमा (अट्ठहुत्तरे जोयणसयसस्से) खेः सा गयोतरे हुन्नर योनमां (एत्यणं) भाडी (उत्तरल्लाणं नागकुमाराणं देवानं ) उत्तर दिशाना नागभार हेवाना (चत्तालीसं भवणावास सयसहस्सा भवतीति मत्रखायं) यदीस साथ लवनावास उवायेदा छे.