________________
trivate
ઉન્ટ
"
"
सन्ति, ते असुरकुमारा देवाः 'काला' - कृष्णवर्णाः, 'लोहियक्खविंवोट्ठा' लोहिताक्षबिम्बोष्ठाः, लोहिताक्षरत्नवद्विम्बफडवच रक्की ओष्ठौ येषां ते लोहिताक्षविम्बष्ठाः, अत्यन्त रक्तौष्ठा इतिभावः, 'धवलपुप्फदंता' धवलपुष्पदन्ताः, धवलपुष्पं कुन्दादि'असियकेसा' असितकेशाः पुष्पम्, तदिव श्वेताः दन्ता येषां ते धवलपुष्पदन्ताः, - असिताः - कृष्णवर्णाः केशाः येषां ते असितकेशाः, ते च दन्ताः केशाश्चैषाम् वैक्रिया द्रष्टव्याः, नो नैसर्गिकाः तेषां वैक्रियशरीरत्वात, 'वामे एगकुंडलधरा' वामे एककुण्डलधराः, वामकर्णावसक्तकुण्डलधारिणः तथा 'अदचंदणाणुलित्तगत्ता' आर्द्रचन्दनानुलिप्तगात्राः, आर्द्रेण क्लिन्नेन सरसेन इति भावः, चन्दनेन अनुलिप्तम्, गात्रं येषां ते आर्द्रचन्दनानुलिप्तगात्राः, 'ईसीसिलिंध पुप्फपगासाई' ईपच्छिलिन्धपुष्पप्रकाशानि, ईपत् - किञ्चित् शिलिन्त्रपुष्पप्रकाशानि, शिलिन्धपुष्पसहशवर्णानि किञ्चिद्रक्तानि, 'असंकिलिट्ठाइ' असंक्लिष्टानि, नितान्तानन्दजनकतया किञ्चिदपि संक्लेशानुत्पादकानि, 'सुहुमाई वत्थाई" सूक्ष्माणि - मृदुलघुस्पर्शानि वस्त्राणि 'पवरपरिहिया' प्रवराणि, परिहिताः - परिहितवन्तः, एवं 'वयं च पढमं समइकंता' वयश्च प्रथमम्-कौमारस्वरूपम्, समतिक्रान्ताः - उल्लधितवन्तः 'विइअसुरकुमार देव कृष्णवर्ग होते हैं। उनके ओष्ठ लोहिताक्ष रत्न एवं विम्बफल के समान रक्तवर्ण होते हैं । कुन्द आदि के श्वेतवर्ण पुष्पों के समान उनके दांत श्वेत होते हैं । केश काले होते हैं । ये दांत और केश वैक्रिय समझने चाहिए, औदारिक पुद्गलों के नहीं, क्योंकि उनका शरीर वैक्रिय होता है । असुरकुमार देव अपने वाएं कान में कुंडल धारण करते हैं । उनका शरीर सरस चन्दन से अनुलिप्त रहता है । वे किंचित् शिलिन्ध पुष्प के सदृश अर्थात् हल्के लाल रंग के तनिक भी संक्लेश न उत्पन्न करने वाले अतीव आनन्दजनक तथा मुलायम एवं बारीक वस्त्र को पहनते हैं । वे सदा ऐसे तरुण આ સ્થાનમા ઘણા બધા અસુરકુમારદેવ નિવાસ કરે છે. અસુરકુમારદેવ કાળા રંગના હેાય છે. તેમના હાઠ લેાહિતાક્ષરન અને બિમ્બ ફળના સમાન લાલરગના હેાય છે. કુન્દ આદિના શ્વેત પુષ્પાના સમાન તેમના દાંત શ્વેત હાય છે. કેશ કાળા હેાય છે. આ દાત અને કેશ વૈક્રિય સમજવા જોઇએ ઔદ્યારિક પુદ્ગલેાના સમજવા નહી. કેમ કે તેમના શરીર વૈકિય હાય છે.
1
અસુરકુમાર દેવ પેાતાના ડાબા કાનમાં કુડલ ધારણ કરે છે. તેમના શરીર સરસ ચન્તનથી અનુલિસ હાય છે. તેઓ કંઇક શિલિન્ત્ર પુષ્પની જેમ આછા લાલ રંગના, જરાપણ સ ́કલેશ ઉત્પન્ન નહી કરનારા—ખૂબ આનંă જનક તથા મુલાયમ તેમજ ખારીક વસ્ત્ર પહેરે છે. તેઓ હમેશા એવા તરૂણુ