________________
७१०
.
.. - अंडापनास 'महाणु भागा' महानुभागाः, अनुभावो वा शापानुग्रहादि सामर्थं येषां ते महानुभागाः, 'महासोक्खा' महासौख्याः, महत् सौख्यं येपां ते महासौख्याः, अनुपमसुखसम्पन्नाः 'हारविराइयवच्छा हारविराजितवक्षस्काः, हारेण-मुक्ताहारादीना विराजिते शोभिते वक्षस्थलं येषां ते हारविराजितवक्षस्काः, 'कडयतुडिययंभियभुया' कट कत्रुटितस्तम्भितभुजाः, कटकैः-वलयैः ‘पहुंचा' इति भाषा प्रसिद्धा, कलाचिकाभूपणविशेषैः, त्रुटितैः-केयूरैश्च, स्तम्भितौ संवद्धौ भुजौ हस्तौ येषां ते कटकत्रुटितस्तम्भितभुजाः, 'अंगयकुंडलमट्टगंडयलकनपीठधारी' अङ्गादकुण्डलमृष्टगण्डतलकर्णपीठधारिणः अङ्गदानि-बाहुशीर्षभूपणविशेषरूपाणि, कुण्डले -कर्णभूषणविशेषरूपे एवं मृष्टी गण्डी कपोलो यैस्तानि मृष्टगण्डानि, कर्णपीठानि-कर्णभूषणविशेषरूपाणि धारयितुं शीलं येषां ते अगदकुण्डलमृष्टगण्डकर्णपीठधारिणः 'विचित्तहत्थाभरणा' विचित्रहस्ताभरणाः, विचित्रम्-अदभुतम् नानावर्णयुक्तं वा हस्ताभरगं-करभूपगं येषां ते विचित्रहस्ताभरणाः, 'विचित्तमालामउलीमउडा' विचित्रमालामालिमुकुटाः, विचित्रा नानावर्णा, पुष्पदामतयायुक्तानि मौलौ मस्तके मुकुटानि येषां ते विचित्रमालामौलिमुकुटाः, 'कल्लाणगपवरवत्थपरिहिया' कल्याणकप्रवरवस्त्रपरिहिताः, कल्याणकम्-कल्याणकारि, प्रवरं
श्रेष्ठ, वस्त्रं परिहितं यैस्ते कल्याणकप्रवरवस्त्रपरिहिताः 'कल्लाणगमल्लाणुलेभाग अर्थात् शाप एवं अनुग्रह का सामर्थ्य भी महान् होता है । वे अनुपम सुख से सम्पन्न होते हैं । उनका वक्षस्थल मोतियों आदि के हार से सुशोभित होता है । उनकी कलाइयां कटकों-वलयों से सुशोभित होती हैं और भुजाएं केयूरों से । वे अंगद, कुडल और कर्णपीठ के धारक होते हैं। हाथों में भी अद्भुत आभरणों को धारण करते हैं । उनके मस्तक का मुकुट अनेक वर्ग पुष्पमालाओं से युक्त होता है। वे कल्याणकारक और अत्युत्तम वस्त्र को धारण करते हैं। कल्याणकारी एवं श्रेष्ठ पुष्पमाला तथा अनुलेपन से युक्त होते हैं। ‘કાન્તિ તથા ખ્યાતિ મહાન હોય છે. તેમના શાપ અને અનુગ્રહ નું સામર્થ્ય પણ મહાન હોય છે. તેઓ અનુપમ સુખથી સંપન્ન હોય છે. તેઓના વક્ષ સ્થળ મેતિ આદિના કારણથી સુશોભિત હોય છે. તેમના કડાં કટક, વલયથી સુશોભિત હોય છે. અને ભુજાઓ કેયૂરોથી (સુભિતહાય છે.) તેઓ અગદ કડલ અને કર્ણ પીઠના ધારક છે. હાથમાં પણ અદ્દભુત આભરણોને ધારણ કરે છે. તેમના માથાના મુગટ અનેક ૨ગના પુષ્પમાળાઓથી યુક્ત હોય છે. તેઓ કલ્યાણકારક અને અત્યુત્તમવસ ને ધારણ કરનારા છે. કલ્યાણ કારી તેમજ શ્રેષ્ઠ પુષ્પમાલા તથા અનુપનથી યુક્ત હોય છે. તેમના શરીર