________________
प्रमेययोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ७१५ गोक्षीरश्च, यानि च कुन्दानि-कुन्दकुसुमानि, दकरजः-जलकणाः, मृणालिका च-विसतन्तुः, तेषामिव धवला स्वच्छा, दन्तश्रेणीर्ययोस्तौ पाण्डुरशशिशकलविमलनिर्मलदधिधनशङ्खगोक्षीरकुन्ददकरजोमृणालिकाधवलदन्तश्रेणी, एवम्-'हुयवहनिदंतधोयतत्ततवणिज्जरत्ततलतालुजीहा' हुतवहनिर्मातधौततप्ततपनीयरक्ततलतालुजीहौ, हुतवहेन अग्निना निर्मातं, धौतम्-स्वच्छम्-तप्तम्-उत्तप्तम्-तपनीयम् ईपद्रक्तसुवर्णम् तदिवरक्तानि हस्तपादतलानि तालुजिह्वौ च ययौस्तौ हुतववनिर्मातधौततप्ततपनीयारक्ततलतालजिह्वौ, तथा 'अंजणघणकसिणगरुयगरमणिज्जणिजकेसा' अञ्जनधनकृष्णरुचकरमणीयस्निग्धकेशौ, अजनम्-सौवीराञ्जनादि, धनः -वर्षाकालिकः पयोदः, तद्वत् कृष्णः, रुचकरत्नवत् रमणीया:-कमनीयाः, स्निग्धाश्च केशा ययौस्तौ अञ्जनघनकृष्णरुचकरमणीयस्निग्धकेशौ 'वामेयकुंडलधरा वामे कर्ण एक कुण्डलधरौ 1 'अद्दचंदणाणुलित्तगत्ता' आर्द्रचन्दनानुलिप्तगात्री, आर्द्रण-सरसेन-चन्दनेन अनुलिप्तम् गात्रं शरीरं ययोस्तौ आर्द्रचन्दनानुलिप्तगात्रौ, ईसिसिलिंधपुप्फपगासई ईपच्छिलिन्ध्रपुष्पप्रकाशानि ईपत्-किञ्चित् शिलिन्ध्रपुष्पसदृशरक्तवर्णानि 'असंकिलिट्टाई" असंक्लिष्टानि नितान्तानन्दसन्दोहजनकतया चन्द्रखण्ड के सदृश अथवा जमे हुए निर्मल दधि के सदृश, या गाय के दूध, कुन्द के पुष्प, जल के कण तथा मृणालिका के सदृश धवल है। उनके तलवे ताल और जिहा आग में तपाकर धोये हुए तपनीय -रक्तवर्ण-के समान होती है। उनके केश सोवीर आदि अंजन तथा वर्षाकालिक मेघों के समान काले, रुचक नामक रत्न के सदृश रमणीय और चिकने होते हैं। वे अपने वोये कान में एक कुडल पहनते
सरस चन्दन से उनका शरीर अनुलिप्त रहता है। वे शिलिन्ध्र पुष्प के समान किंचित् रक्त वर्ण के, अतीव आनन्दोत्पादक-तनिक भी क्लेशन उत्पन्न करने वाले, मृदु और लघु स्पर्श वाले उत्तम वस्त्रों દહિંની જેમ, અગર ગાયના દુધ, કુન્દ (મેગ) ના પુષ્પ, જલના કણ તથા મૃણાલિકાના સમાન ધળા છે. તેમના તળીયા તાલુ અને જીલ્લા આગમાં તપાવી અને બેચેલા તપનીય–લાલ સેના જેવા હોય છે તેમના કેશ સૌવીર આદિ અંજન તથા વર્ષાકાલિક મેઘના સમાન કાળા, રૂચકનામના રસ્તના સદશ રમણીય છે અને ખુમાશદાર હોય છે. તેઓ પોતાના જમણા કાનમાં એક કુંડલ પહેરે છે. સરસચન્દનથી તેમનાં શરીર અનુલિત રહે છે. તેઓ શિલિમ્બ (કેળનાકુલ) પુષ્પની સમાન જરા લાલરંગનાં, અતી આનન્દો ત્પાદક–જરા જેટલા પણ કલેશ ઉપન નહી કરનારા, કમળ અને લઘસ્પર્શ વાળ ઉત્તમ વસ્ત્રો ધારણ કરતા રહે છે. તેઓ પ્રથમ વયને ઓળઘેલા તથા