________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ०१
टीका-अथासुरकुमारादीनां पर्याप्तापर्याप्तकानां स्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! असुरकुमाराणां देवाणं' गौतमः पृच्छति-हे भदन्त ! कुत्र खलु-कस्मिन् स्थले, असुरकुमाराणां देवानां 'पज्जत्तापज्जत्ताणं पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति ? तदेव विशदयितुं प्रकारान्तरेण पृच्छति-'कहि णं भंते ! असुरकुमारा देवा परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् स्थले, असुरकुमारादेवाः परिवसन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'इमीसे रयणप्पभाए पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः, 'अभी उत्तर जोयणसयसहस्सवाहल्लाए उवरि' अशीतिसहस्रोत्तरयोजनशतसहस्रबाहल्यायाः-अशीतिसहस्राधिकलक्षयोजनविस्तरायाः उपरि-ऊर्ध्व भागे 'एग जोयण सहस्सं ओगाहित्ता' एकं योजनसमस्रम् अवगाह्य-अवतीर्य 'हेटाचेगं जोयणसहस्संवज्जित्ता' अधः अधोभागे चैकं योजनसहस्र वर्जयित्वा' 'मज्झे अट्ठहुत्तरे जोयणसयसहस्से' मध्ये-मध्यभागे, अष्टसप्ततौ योजनशतसहस्र-अष्टसप्ततिसहस्राधिक लक्षयोजनेषु 'एत्थ णं असुरकुमाराणं देवाणं' अत्र खलु-उपर्युक्तस्थाने, असरकुमाराणाम् देवानाम् 'चउसहिं भवणावासयसहस्सा भवंतीति मक्खाय' चतुष्पष्टिः ___टीकार्थ-अब पर्याप्त और अपर्याप्त असुरकुमार आदि के स्थान आदि की प्ररूपणा प्रारंभ की जाती है । गौतम स्वामी ने प्रश्न कियाभगवन् ! पर्याप्त तथा अपर्याप्त असुरकुमार देवों के स्थान कहां है? इस प्रश्न को स्पष्टता के लिए प्रकारान्तर से कहते हैं-भगवन् ! असुरकुमार देव कहां निवास करते हैं ?
भगवान् उत्तर देते हैं-हे गौतम ! एक लाख अस्सी हजार योजन -मोटी इस रत्नप्रभा पृथिवी के ऊपरी भाग से एक हजार योजन अव. गाहन करके और नीचे से एक हजार योजन को छोड कर बीच के एक लाख अठहत्तर हजार योजनों में असुरकुमार देवों के चौसठ
ટીકાઈ—હવે પર્યાપ્ત અને અપર્યાપ્ત અસુરકુમાર આદિના સ્થાન આદિની પ્રરૂપણને પ્રારંભ કરાય છે. ગૌતમસ્વામીએ પ્રશ્ન કર્યો-હે ભગવન ! પર્યાપ્ત તથા
અપર્યાપ્ત અસુરકુમાર દેના સ્થાન કયા છે ? આ પ્રશ્નની સ્પષ્ટતાને માટે - પ્રકારાન્તરથી કહે છે–ભગવદ્ ! અસુરકુમાર દેવ કયા નિવાસ કરે છે?
શ્રીભગવાન ઉત્તર આપે છે–હે ગૌતમ ! એક લાખ એંસીહજાર યોજન મોટી આ રત્ન પ્રભા પૃથ્વીના ઉપરના ભાગથી એક હજાર એજન અવગાહન કરીને અને નીચેના એક હજાર એજનનને છોડીને વચલા એક લાખ અડસઠ હજાર યોજનમાં અસુરકુમાર દેના ચેસઠ લાખ ભવનાવાસ છે, એમ મેં તથા અન્ય તીર્થ કરે એ કહ્યું છે. તે ભવનનું વર્ણન આ પ્રકારે છે.