________________
प्रमेययोधिनी टीका प्र. पद १ सू१७ वायुकायिकजीवभेद निरूपणम्
२३९
सूक्ष्मवायुकाश्च, प्रकृतमुपसंहरन्नाह - 'से तं सुहुमवा उकाइया' ते एते-उपर्युक्ताः, सूक्ष्मवायुकायिकाः प्रज्ञप्ताः, अथ वादरवायुकायिकभेदान् पृच्छति - 'से किं तं वायरवाउंकाइया?' 'से' अथ 'किं तं' के ते कतिविधा इत्यर्थः वादरवायुकायिकाः प्रज्ञप्ताः ? भगवानाह - 'बायरवाउकाइया अणेगविहा पण्णत्ता' बादरवायुकायिकाः, अनेकविधाः-नानाप्रकारकाः, प्रज्ञप्ताः, 'तं जहा - पाईणवाए, पडीणवाए, दाहिणत्राए, उदीणवाए, उड्डवाए, अहोवाए, तिरियवाए, विदीसीवाए, वाउन्भामे, वाक्कचिया, वायमंड लिया, उकलियावाए, मंडलियावाए, गुंजावाए, झंझावाए, संवट्टवाए, तणुवाए, सुद्धवाए' 'तं जहा ' - तद्यथा - ' पाईणवाए' प्राचीनवातः - पूर्ववायुः, यः प्राच्या दिशः समागच्छति स इत्यर्थः, 'पडीणवाए' - प्रतीचीन वातः पश्चिमवातः यः प्रतीच्या दिशः समागच्छति स इत्यर्थः, 'दाहिणवाएं' दक्षिणत्रातः, 'उदीणवाए' उदीचीनवातः 'उड़वाए' ऊर्ध्ववातः ऊर्ध्वमुद्गच्छन् यो वाति स इत्यर्थः 'अहोवाए' अधोवातः, अधोगच्छन् यो वाति स इत्यर्थः, ‘तिरियवाए'- तिर्यग्वातः- तिरश्चीनवातः 'विदीसीवाए' विदिग्वातः, यो विदिग्भ्यो वाति स इत्यर्थः 'वाउन्भामे' - वातोद्भ्रामः - अनवस्थितवातः, अव्यवस्थितसूक्ष्मवायुकायिक जीव भी दो प्रकार के हैं । वे इस प्रकार हैं- पर्याप्तक और अपर्याप्तक । यह सूक्ष्म वायुकायिका की प्रज्ञापना हुई ।
"
अब बादरवायुकायिक जीवों के विषय में प्रश्न है कि बादर वायुकायिक जीव कितने प्रकार के हैं ? भगवान् कहते हैं - वादर वायुकायिक जीव अनेक प्रकार के कहे हैं, यथा- पुरविया वायु, जो पूर्व दिशा से आती है, पश्चिमी वायु, जो पश्चिम से आती है, दक्षिणवायुदक्षिणी हवा, इसी प्रकार उत्तरी वायु ऊपर की ओर बहने वाली वायु, नीचे की ओर बहने वाली वायु, तिछ वहने वाली वायु, विदिशाओं से आने वाली वायु, अनियत-अव्यवस्थित वायु, समुद्र के समान वातोતેઓ આ પ્રકારના છે—પર્યાપ્તક અને અપર્યાપ્તક આ સૂક્ષ્મ વાયુકાયિકાની પ્રજ્ઞાપના થઇ.
P
હવે માદર વાયુકાયિક જીવેાના વિષયમાં પ્રશ્ન કરે છે કે માદર વાયુકાયિક જીવ કેટલા પ્રકારના છે ?
શ્રી ભગવાન કહે છે-ખાદર વાયુકાયિક જીવા અનેક પ્રકારના કહેલા છે. તેઓ આ પ્રકારે છે
પૌર્વાચ વાયુ જે પૂર્વ દિશાથી આવે છે. પશ્ચિમી વાયુ-જે પશ્ચિમથી આવે છે, દક્ષિણવાયુ દક્ષિણની હવા એજ રીતેઉત્તરના વાયુ, ઉપર તરફ વાતે વાયુ, નીચેની તરફ વહેતાં વાયુ, તિક્ વહેતા વાયુ, વિદિશાએથી આવવાવાળા વાયુ અનિયત—અવ્યવસ્થિત વાયુ, સમુદ્રના સમાન વાતાત્કલિકા (મેાાએ)