________________
प्रशापनासूब भवति तेन रत्नप्रभाया नरकावासयोग्यं वाहल्यपरिमाणम् अष्ट सप्ततिसहस्राधिक योजनलक्षं भवति, एवं रीत्या सप्तानामपि पृथिवीनाम् नरकावासयोग्यानि वाहल्यपरिमाणानि स्वयमूहनीयानि, अथ नरकावाससंख्या प्रतिपादिकां संग्राहक गाथामाह-'तीसायपनवीसा, पन्नरसदसेच सपसहस्साई' त्रिशच, पञ्चविंशतिः, पश्चदश, दशैव शतसहस्राणि, .'तिम्निय पंचूणेणं पंचेव अणुत्तरा णरगा' ॥४॥ त्रीणि च पञ्चोनैकं पञ्चैव अनुत्तरा नरकाः ॥४॥
गाथार्थः प्राक्प्रतिपादित एवेति भावः ॥सू०१४॥ मूलम्-कहि णं संते ! पंचिंदियतिरिक्खजोणियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णता ? गोयमा ! उडुलोए तदेकदेसभाए, अहोलोए तदेकदेसभाए, तिरियलोए अगडेसु तलाएसु नईसु दहेसु बावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु विलेसु विलपंतियासु उज्झरेसु निझरेसु चिल्ललेसु पल्ललेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलदाणेसु, एत्थ णं पंचिंदियतिरिक्ख जोणियाणं पज्जत्ता. पज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोगस्स असंखेज्जइ. भाए, समुग्घाएणं लोयस्स असंखेज्जइभाए, सटाणेणं सव्व. लोयस्ल असंखेज्जइभागे।सू० १५॥ में नारकावास हैं । इसी प्रकार सातों पृथिवियों के नारकावासों के पाहल्य का परिमाण स्वयं ही समझ लेना चाहिए। . अब नारकावासों की संख्या बतलाने वाली गाथा का अर्थ कहते हैं-पहली पृथिवी में तीस लाख, दूसरी में पच्चीस लाख, तीसरी में पन्द्रह लाख, चोथी में दश लाख, पांचवीं में तीन लाख, छठी में पांच कम एक लाख और सातवीं में पांच नारकावास हैं ॥१४॥ લાખ અડસઠ હજાર જન ક્ષેત્રમાં નારકાવાસ છે. એ પ્રકારે સાત પૃથિવીના નારકાવાસેના બાહુલ્યનું પરિણામ જાતેજ સમજી લેવું જોઈએ.
હવે નારકાવાસની સંખ્યા બતાવવા વાળી ગાથાનો અર્થ કહે છે પહેલી પૃથ્વીમાં ત્રીસ લાખ, બીજીમાં પચીસ લાખ, ત્રીજીમાં પંદર લાખ ચેથીમાં દશ લાખ, પાંચમીમાં ત્રણ લાખ, છઠીમા પાચ ઓછા એક લાખ અને સાતમી માં પાંચ નારકાવાસ છે. ૫ ૧૪ છે