________________
प्रमेययोधिनी टीका द्वि. पद २ सू.१७ भवनपतिदेवानां स्थानानि इति सुगन्धवरगन्धिकानि, अतएव 'गंधवहिश्रूया' गन्धवत्तिभूतानि-सौरभ्यातिशयेन गन्धद्रव्यगुटिकाकल्पानि, तथा-'अच्छरगणसंघसंविगिन्ना'-अप्सरोगणसंघसंविकीर्णानि, अप्सरसां गणस्य सवेन-समुदायेन सम्यक्तया परमरमणीयतया विकीर्णानि-व्यासानि इति अप्सरोगणसंघसंविकीर्णानि, तथैव 'दिव्यतुंडियसदसंपणादिया' दिव्यत्रटितशब्दसंप्रणादितानि, दिव्यानां त्रुटितानाम-वीणावेणुमृदङ्गादि वाद्यविशेषाणां शब्दैः संप्रणादितानि-सम्यक्तया सामाजिकश्रोतृजनमनोहारितया प्रकर्षेण सर्वकालं नादितानि शब्दायितानि इति दिव्यत्रुटित शब्दसंप्रणादितानि, 'सव्वरयणामया' सर्वरत्नमयानि, सर्वात्मना-कात्स्न्येन नत्ववयवेन एकदेशेन' रत्नमयानि समस्तरत्नमयानीत्यर्थः, अच्छानि-स्फटिक वदत्यन्त स्वच्छानि 'संण्हा' श्लक्ष्णानि-चिक्कणपुद्गलस्कन्धनिष्पन्नानि, 'लण्हा' मसृणानि 'घट्टा' घृष्टानि-खरशाणेन पापाण प्रतिमावद् घृष्टानीव 'मटा' मृष्टानि-कोमलशाणेन पापाणप्रतिमावत् अत एव 'णीरया' नीरजांसि, स्वाभाविकजोराहित्यम् 'निम्मला' निर्मलानि-आगन्तुकम लाभावात् 'निप्पंका' निष्पकानि-ककङ्करहितानि-कर्दमशून्यानि वा तथा 'निकंकडच्छाया' निष्कङ्कटच्छा. यानि, निष्कङ्कटा:-आवरणरहिता निरुपघाता छाया-कान्तियेषां तानि-निष्कङटच्छायानि, 'सप्पहा' सप्रमाणि-स्वरूपतः प्रमायुक्तानि, 'सस्सिरिया' सश्रीकाणिधित हैं। इस कारण सुगंध की अधिकता से वे ऐसे जान पडते हैं जैसे सुगंधद्रव्य की गुटिका हो । अप्सराओं के समूह के समूहों से परम रमणीय रूप में व्याप्त हैं । वीणा, वेणु, मृदंग आदि दिव्य वाद्यों के ध्वनि से सदैव गुंजायमान रहते हैं और श्रोतृजनों के मन को हरण करते हैं। वे भवन एक देश से नहीं वरन् सर्वदेश से रत्नमय हैं, स्फटिक के समान अत्यन्त स्वच्छ होते हैं, चिकने पुद्गलों से निष्पन्न, मुलायस, पाषाणमय प्रतिमा के समान खर एवं कोमल शाण के द्वारा घिसे हुए, इस कारण स्वाभाविक रज से रहित, आगन्तुक मल से रहित, कलंक रहित या कर्दम से रहित होते हैं । उनकी कान्ति आवઅતિશયતાને કારણે તેઓ એવા જણાય છે કે જાણે સુગંધની ગોટી હોય. અપ્સરાઓના સમૂહથી પરમરમણીય રૂપે પ્રગટ થાય છે. તેનાથી વ્યાપ્ત છે. વીણ વેણું, મૃદંગ, આદિ દિવ્ય વાદ્યોના ઇવનિથી સદૈવ ગુંજાયમાન, રહે છે. અને શ્રોતાઓના મનનું હરણ કરતા રહે છે. તે ભવને એક દેશથી નહીં પરન્ત સર્વદેશથી રત્નમય છે. સ્ફટિકના સરખાં અત્યન્ત સ્વચ્છ હોય છે. ચિકણા પદગલોથી બનાવેલા, મુલાયમ. પાષાણમય, પ્રતિમા સરખા તીણ અને કમળ ખરશાણુ ઉપર ઘસેલા, એ કારણે સ્વાભાવિક રજ વગરના, આગન્તુકમળથી રહિત