________________
प्रमेयवोधिनी टोका द्वि. पद २ सू.१७ भवनपतिदेवानां स्थानानि ६८५ 'तत्थ थे' तत्र खलु-उपर्युक्तस्थानेषु, 'बहवे भवणवासीदेवा परिवसंति' वहयो दशप्रकारका भवनवासिनो देवाः परिसन्ति, तानेव दशप्रकारान् आह-'तं जहा' तद्यथा-'असुरा' असुरकुमाराः १, 'नाग' नागकुमाराः २, 'सुवन्ना' सुवर्ण कुमाराः ३, 'विज्जू' विद्युत्कुमाराः ४, 'अग्गीय' अग्निकुमाराः ५, 'दीव' द्वीपकुमारा:६, "उदहीय उदधिकुमाराश्च७, 'दिसि दिककुमाराः ८, 'पवण' पवनकुमारा: ९, 'थणियनामा' स्तनित नामान:-स्तनितकुमाराः १० इत्यर्थः, 'दसहा एए भवणवासी' दशधा-दशमकारकाः, एते पूर्वोक्ताः, भवनवासिनो देवाः प्रज्ञप्ताः।।१२९॥ ते च असुरकुमारादयो भवणवासी' दशधा-दशप्रकारकाः, एते पूर्वोक्ताः, भवन वासिनो देवाः प्रज्ञप्ताः ॥१२९। ते च असुरकुमारादयो भवनवासिनो देवाः यथाक्रमम् 'चूडामणि मउडरयणभूसणणागफडगगरुलवइरनकलसंकउपफेसा सीहमगरगयंकअस्सवरवद्धमाणनिज्जुत्तचित्तचिंधगता' चूडामणि मुकुट १ रत्नभूषणनागस्फटा २ गरुड ३ बज्न ४ पूर्ण कलशाकोप्फेसाः, सिंह ६ मकर ७ गजाङ्काश्ववरवर्धमाननियुक्तचिह्नगताः, तत्र असुरकुमारा:-चूडामणिमुकुटरत्नाः, चूडामणिर्मुकुटे रत्नं येषां ते तथाविधाः, नागकुमारा:-भूपणनियुक्त नागस्फटा से भी लोक के असंख्यातवें भाग में हैं। उनमें बहुसंख्यक भवनवासी देव निवास करते हैं । उनके दश प्रकार हैं, यथा-(१) असुरकुमार (२) नागकुमार (३) सुपर्णकुमार (४) विद्युत्कुमार (4) अग्निकुमार (६) द्वीपकुमार (७) उदधिकुमार (८) दिशाकुमार (९) पवनकुमार और (१०) स्तनितकुमार, ये दश प्रकार के भवनवासी देव कहे गए हैं।
इन भवनवासी देवों की जो दश जातियां कही गई हैं, उनके अलग-अलग चिह्न होते हैं और वे चिह्न उनके मुकुट एवं भूषणों में घने रहते हैं । यथा-(१) असुरकुमारों के मुकुट में चूडामणि होता है (२) नागकुमारों के मुकुट में सर्प के फण का चिह्न होता है (३) सुपर्ण લેકના અસંખ્યાતમા ભાગમાં છે, તેમાં બહુસંખ્યા વાળા ભવનવાસી દેવ निवास ४२ छ, तमना ४२ ५४२ छ भ3 (१) मसु२भार (२) नासहुभार (3) सुपामा२ (४) विधुभा२ (५) मनमा२ (6) दीपभार, (७) धिमा२ (८) हिमा२ (6) ५वनमार (१०) स्तनितभार, माश પ્રકારના ભવનવાસી દેવ કહેલા છે.
આ ભવનવાસી દેવાની જે દશ જાતિઓ કહેવાયેલી છે, તેમના અલગ અલગ ચિહ્ન હોય છે. અને તે ચિહ્ન તેમના મુગટ તેમજ ભૂપમાં લાગેલા રહે છે, જેમ કે (૧) અસુરકુમારના મુગટમાં ચૂડામણિ હોય છે (૨) નાગકુમારના મુગટમાં સર્પની ફણનું ચિહ્ન હોય છે, (૩) સુપર્ણકુમારના મુગટ ગરૂડના ચિહ્ન