________________
६८२
प्रज्ञापनासूत्रे लितलानि 'उवचियचंदणकलसा' - उपचितचन्दनकलशाः- उपचिताः - निवेशिताः, चन्दनकलशाः–माङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि 'चंदणघडसुकयतोरण पडियारदेसभागा' चन्दनचट सुकृत तोरणप्रविद्वार देशभागानि, चन्दनघटैः- चन्दनकलशैः सुकृतानि मुसम्पादितानि यानि तोरणानि तानि चन्दनघट सुकृततोरणानि प्रतिद्वारदेशभागे येषु तानि चन्दनघटक तितोरणप्रतिद्वारदेशभागानि, 'आसतोस तविउलबट्टबग्घारिय मल्लदासकलावा' आसक्तोत्सक्तविपुलवृत्तव्याघारितमाल्यदामकलापानि - था- अवा अधो भूमौ सक्तः- आसक्तः- भूमौ संलग्न इत्यर्थः, ऊर्ध्वं सक्तः - उत्सक्तः, उल्लोचतले उपरि संबद्ध इत्यर्थः, विपुल, - प्रचुरः- विस्तीर्णो वा वृत्तः - वर्तुलः, व्याधारितः - प्रलम्वितो माल्यदामकलापःपुष्पमालासमुदायो येषु तानि आसतोत्सक्तविपुलवृचव्याधारितमाल्यदामकलापानि, तथा - पंचवन्नसरसमुरभिमुक्क पुप्फपुंजोवयारकलिया' पञ्चवर्णसरसमुरभिमुक्त पुष्पपुञ्जोपचारकलितानि, पञ्चवर्णेन सुरभिणा मुक्तेन - क्षिप्तेन पुप्पपुञ्ज्ञ्जलक्षन उपचारेण - पूजनेन कलितानि - पञ्चवर्णमुरभिमुक्तपुष्पपुञ्चोपचारकलितानि, तथा - 'काला गुरपवर कुंदुरुक्कतु रुकधूवमघम घेतगंधुद्धूयाभिरामा' कालागुरुप्रवरकुन्दु. रुष्कतुरुष्क धूपमघमवायमानगन्धोद्धृताभिरामाणि, कालागुरुः अगरेतिलोके प्रसिद्धो गन्धद्रव्यविशेषः, प्रवरः - श्रेष्ठः कुन्दुरुष्कः -चीडा, तुरुष्कम् - सिहकम् एतेषां धूपस्य मघमघायमानेन गन्धेन उद्धृतेन इतस्ततो विप्रसृतेन अभिरामाणिकमनीयानिं इति कालागुरुप्रवरकुन्दुरुष्क तुरुष्कमघमघायमानगन्धोद्धताभिरामाणि एवम् -'सुगंधवरगंधिया' सुगन्धवरगन्धितानि शोभनो गन्धो येषां ते सुगन्धास्ते चं ते वरगन्धाश्च श्रेष्ठगन्धाः - वासा इति सुगन्धवरगन्धा स्तेषां गन्धोऽस्ति एषु चर्चित मंगलकलश सजाए हुए रहते हैं तथा चन्दन - कलशों के सुन्दर तोरण बने हुए हैं । उनमें ऊपरी छत भाग से ठेठ नीचे तक विस्तीर्ण . एवं गोलाकार पुष्पमालाओं के समूह से सुशोभित होते हैं। पांच रंगों के ताजे और सुगंधित बिखरे हुए पुष्पों के उपचार से युक्त हैं । काले अगर, श्रेष्ठ चीडा, लोबान एवं धूप की महकती हुई गंध. समूह से वे अतिशय रमणीय प्रतीत होते हैं । उत्तम सुगंध से सुगं છે. તેમા ચન્તન ચર્ચિત મગળ કળશ તૈયાર કરેલા હેાય છે. તથા 'ચન્દ્રન ખુલશેાના સુન્દર તેારણ અનેલા હૈાય છે. તેમાં ઉપરની છતથી તે સળીયા સુધી વિસ્તી તેમજ ગાળાકાર બનેલ હોય છે અને પુષ્પમાળાઓના સમૂહથી સુશાલિત હાય છે. પાચ રંગાના તાજા અને વિખરાયેલા સુગ ંધી પુષ્પાના ઉપચારથી યુક્ત છે. કાલાગરૂ, લેાખાન તેમજ સુગંધિત ગ્ધ સમૂહથી તે અતિશય રમણીય દેખાય છે. ઉત્તમ સુગધથી સુગ ંધિત છે- તેથી સુગંધની
के
X