________________
प्रमैयबोधिनी टीका द्वि. पद २ सू.१४ नैरयिकाणां स्थानानि लक्षं वालुकाप्रभायाः बाहल्यं भवति, 'वीसं च' विशश्च-विंशतिसहस्राधिक योजनलक्षं बाहल्यं पङ्कप्रसायाः, 'अट्टारस' अष्टादशसहस्त्राधिकं योजनलक्ष बाहल्यं धूमप्रभायाः, 'सोलसगं' पोडशसहस्राधिकं योजनलक्षं वाहल्यं तमः प्रभायाः, 'अछुत्तरमेव हिटिसिया' अष्टोत्तरम्-अष्टसहस्राधिकं योजनलक्षं सर्वाधस्तन्या स्तयस्तमःप्रमायाः बाहल्यं वर्तते इत्याशयः । १, अथोपर्यधश्चैकैकं योजनसहस्रं परित्यज्य यावत्प्रमाणं नरकावासयोग्य पृथिवीवाहल्यं वर्तते तावत् संग्रहीतुमाहगाथाद्वयेन-'अठुत्तरं च तीसं छव्वीसं चेव सयसहस्संतु' अष्टोत्तरं च-१, त्रिंशत् २, षड्विंशतिश्चैव ३, शतसहस्सन्तु, 'अट्ठारस, सोलसगं चउद्दस महियंतु छट्ठीए' अष्टादश ४, पोडशकम् ५, चतुर्दशाधिकन्तु पप्ठ्याः ६, २॥ _ 'अद्धतिवन्नसहरसा उवरिमहे वजिउणतो भणियं' सार्द्ध त्रिपञ्चाशत्सहस्राणि,
उपर्यधो वर्जयित्वा ततो भणितम् 'मज्झे तिसहस्सेस्नु होति उ णरगा तमतमाए'।३।, मध्ये जिसहस्रेषु भवन्ति तु नरकास्तमस्तमायाम् ॥३॥ तथा च रत्नप्रभाया वाहल्यपरिमाणम् अशीति सहस्राधिकं योजनलक्षं भवति तस्योपरितन मेक योजनसंहस्रमेकञ्चाधस्तनं योजनसहस्र वर्जयित्वा अवशिष्टं नरकावासाधारभूतं हजार योजन की है। शर्कराप्रभा पृथिवी की मोटाई एक लाख बत्तीस हजार योजन की है । चालुकाप्रभा पृथिवी की मोटाई एक लाख अहाईस हजार योजन की है । पंकप्रभा की मोटाई एक लाख वीस हजार योजन की है । धूमप्रभा की मोटाई एक लाख अठारह हजार योजन की है । तमाप्रभा को मोटाई एक लाख सोलह हजार योजन की है और तमस्तमःप्रभा की मोटाई एक लाख आठ हजार योजन की है।
ऊपर और नीचे एक-एक हजार योजन भाग छोडकर जितने भमिभाग में नारकावास होते हैं, उसे दो गाथाओं द्वारा दिखलाते हैं-रत्नप्रभा पृथिवी की कुल मोटाई एक लाख अस्सी हजार योजन की है, उसमें से एक हजार योजन ऊपर और एक हजार योजन नीचे के भूमिभाग छोडकर शेष एक लाख अठहत्तर हजार योजन क्षेत्र ની છે શર્કરપ્રભા પૃથ્વીની મોટાઈ એક લાખ બત્રીસ હજાર જનની છે. પકપ્રભાની મોટાઈ એક લાખ અઢાર હજાર જનની છે. તમઃપ્રભાની મોટાઈ એક લાખ આઠ હજાર એજનની છે. ' ઉપર અને નીચે એક એક હજાર જન ભાગ છોડીને જેટલા ભૂમિ ભાગમાં નારકાવાસ હોય છે, તેને બે ગાથાઓ દ્વારા બતાવે છે-રત્નપ્રભાપૃથ્વી ની મોટાઈ એક લાખ એંસી હજાર જનની છે, તેમાંથી એક હજાર એજન ઉપર અને એક હજાર રોજના નીચેના ભૂભાગને છોડીને બાકી રહેલ એક