________________
प्रमैयबोधिनी टीका द्वि. पद २ सू.१४ ३रयिकाणां स्थानानि षष्ठपृथिव्यां सप्तमपृथिव्याञ्च नरकावासाः कापोताग्निवर्णाभाः नोक्ताः, नरकोत्पत्तिस्थानव्यतिरेकेण अन्यत्र सर्वत्रैव तेषां शीतपरिणामत्वात् तथाचोक्तम्'नवरं छट्ठसत्तमीसु णं काउअगणि वनाभा न भवंति' इति, अथ पूर्वोक्तपृथिवी वाहल्यपरिमाणप्रतिपादिकाम् संग्रहगाथामाह । • मूलम्-आसीयं बत्तीसं, अट्ठावीसं च हुंति वीसं च ।
अट्ठारस सोलसगं, अठुत्तरमेव हिटिमिया ॥१॥ अठुत्तरं च तीसं, छव्वीसं चेव सयसहस्सं तु। अटारस सोलसगं, चउद्दसमहियं तु छटीए ॥२॥ अद्धतिवन्नसहस्सा, उवरि महे वज्जिऊणतो भणियं । मझे ति सहस्सेसु, होति उ णरगा तमतमाए॥३॥ तीसा य पन्नवीसा, पन्नरस दसेव सयसहस्साइं।
तिन्नि य पंचूणेगं, पंचेव अणुत्तरा णरगा॥४॥सू०१४॥ छाया--आशीतं १ द्वात्रिंशम् २ अष्टाविंशं ३ च भवन्ति विंशतिश्च ४।
अष्टादश ५षोडशकं ६, अष्टोत्तरमेव अधस्तनायाः ७॥१॥ अष्टोत्तरं १ च त्रिंशत् २, पविशतिश्चैव ३, शतसहसंत ।
अष्टादश ४ पोडशकं ५, चतुर्दशाधिकं तु पष्टयाः ॥ २॥ की गई है, केवल छठी और सातवीं पृथिवी के नारकावासों को कापोत अग्नि के समान नहीं कहा है । इसका कारण यह है कि नारकों की उत्पति के स्थानों को छोडकर अन्यत्र सर्वत्र उनका परिणमन शीत रूप होता है । कहा भी है-'छठी और सातवीं पृथ्वी के नारकावास कापोत अग्नि जैसे वर्ग के नहीं होते । ___ शब्दार्थ-(आसीयं) अस्सी (बत्तीस) बत्तीस (अट्ठावीस) अट्ठाईस (च) और (हति) होते हैं (वोसंच) और वीस (अट्ठारस) अठारह (सोलसर्ग) सोलह (अछुत्तर मेव) आठ अधिक ही (हिहिमिया) नीचे की॥१॥ તે કાપત અગ્નિના સમાન નથી કહ્યા. એનું કારણ એ છે કે નારકની ઉત્પત્તિના સ્થાન સિવાય અન્યત્ર સર્વત્ર તેઓના પરિણમન શીલરૂપ બને છે. કહ્યું પણ છે છઠી અને સાતમી પૃથ્વીના નારકાવાસ કાપત અગ્નિ જેવા રંગના હોતા નથી.
हाथ-(आसीय) मेसी (बत्तीसं) पीस (अट्ठावीस) २५४यावीस (च) मन (हति) डाय छे (वीसं च) मने वीश (अट्ठारस) मा२ (सोलसगं) सोण (अटूठुत्तरमेव) मा मधि४ (हिडिमिया) नीयनी ॥ १ ॥