________________
६५८ 'यहवे तमतमापुढवीनेरइया परिवति' वध्यः, नमस्तमापृथिवी नरयिका परिवसन्ति, ते च नैरयिका 'काला' कृष्णाः, 'कालोभाया' कृष्णावमामाः कृष्णप्रभापटलोपचिता भवन्ति, तथा 'गंभीरलोमहरिसा' गम्भीरलोमहर्पाः, गम्भीरः अतीवोत्कटः, दर्शनमात्रेण लोमहर्षः-रोमाञ्चोद्गमो येभ्य स्ते गम्भीरलोमहर्पाः सन्ति, अत एव ते 'भीमा' भीमाः-अत्यन्तभयानकाः 'उत्तामणगा' उत्त्रासनका:-उत्त्रासजनकाः-अत्यन्तानकोत्पाटका भवन्ति इत्यागयः, 'परम किण्हा घण्णे णं पण्णत्ता' वर्णेन-वर्णापेक्षया परमपणा:-अत्यन्तकृष्णवर्णाः प्रज्ञप्ता:प्ररूपिताः सन्ति 'समणाउसो !' भो श्रमणायुष्मन ! 'ते णं निच्च भीता' ने खलु नैरयिकाः, नित्यम्-सर्वकालम् भीताः-भययुक्ता स्तिष्ठन्ति, दुःखमयवेदनावत्त्वात् 'निच्चं तत्था' नित्यं-सर्वदा प्रस्ताः-त्रासयुक्ता भवन्ति, दुःस्थितिमत्वात् 'निच्च-सर्वकालम् त्रासिता:-परस्परं त्रासं प्रापिता भवन्ति, 'निच्चं उब्धिगा' नित्यं-सर्वकालम् उद्विग्नाः-उद्वेगयुक्तचित्तारित टंति 'निच्चं परममसुदृसंबद्धं' नित्यं-सर्वकालम् परमामुखसंबद्धम् अन्तराविच्छेदरहितम् 'णरगभयं नरकभयम् 'पचणुभवमाणा' प्रत्यनुभवन्तः-प्रत्येकमनुभवन्तः-वेदयमानाः 'विहरंति' विहरन्ति-तिप्ठन्ति, अत्रेदम् अबधेयम्-त्नप्रभादि सप्तप्रथिवीनैरयिकाणां स्वस्थानादिकं समानरूपतयैव यथा योगमुपवर्णितम् केवलकारण अतीच उत्कृष्ट रोमांच हो आता है। वे अत्यन्त ही भयानक हैं, त्रासकारक हैं-आतंक उत्पन्न करने वाले हैं और वर्ण से अत्यन्त ही काले होते हैं । हे आयुष्मन् श्रमण ! वे नैरयिक निरन्तर भयभीत रहते हैं, क्योंकि दुःखमय वेदना से युक्त बने रहते हैं, सदैव प्रासयुक्त होते हैं-परस्पर में एक दूसरे को त्रास पहुंचाते रहते हैं। इस कारण उनका चित्त सदा उद्विग्न रहता है। वे सर्वकाल घोर दुःखमय नरकभय का अनुभव करते हैं।
यहाँ यह समझ लेना चाहिए-रत्नममा आदि सातों पृथिवियों के नारकों के स्वस्थान आदि की यथायोग्य समान रूप में ही प्ररूपणा અત્યન્ત કાળાં હોય છે. હે આયુમન શ્રમણ ! તે નરયિકો નિરતર ભયભીત રહે છે, કેમકે તેઓ સદાકાળ દુઃખમય પીડાથી પીડિત રહે છે. સદૈવ ત્રાસ યુક્ત રહે છે. પરસ્પરમાં એક બીજાને ત્રાસ પહોંચાડ્યા કરે છે. એ કારણે તેમનાં ચિત્ત સદા ઉદ્દવિગ્ન રહે છે. તેઓ બધે સમય ઘોર દુઃખમય નરક ભયને અનુભવ કરતા રહે છે.
અહીં એ સમજી લેવું જોઈએ-રત્નપ્રભા આદિની યથાગ્ય સમાન રૂપમાં જ પ્રરૂપણું કરાઈ છે. કેવળ છઠી અને સાતમી પૃથ્વીઓના નારકલાસા