________________
प्रज्ञापनासूत्र रया:-महानरकावासाः 'पण्णत्ता' --भज्ञता:-प्ररूपिताः सन्ति 'तं जहा'-तद्यथा'काले-कालः१, 'महाकाले'-महाकालः२, रोहए'-रोरवः ३, 'महारोरुए' महारौरवः ४, 'अपइटाणे'-अप्रतिष्ठानश्च ५, 'ते णं परगा अंतो वट्टा' ते खलु-उपयुक्ताः पश्चनरकाः-नरकावासाः, अन्त:-मध्ये-आभ्यन्तरे वृत्ताः, 'बाहिं चउरंसा'-वहिभीगे चतुरस्त्रा:-चतुरस्त्राकाराः 'अहे खुरप्पसंठाणसंठिया'-अधः अधोभागे झुरमसंस्थानसंस्थित्ताःक्षुरग्रस्य-प्रहरणविशेषस्येव संस्थानेन-तीक्ष्णता लक्षणेन आकारेण संस्थिताः-व्यवस्थिताः सन्ति, 'निच्चंधयारतमसा'-नित्यान्धकारतामसा:-अत्यन्तान्धकारावृता इत्यर्थः, 'बरगयगढचंदपुग्नक्यत्तनोइसियपहा'-व्यपगत ग्रहचन्द्रसूर्यनक्षत्र ज्योतिष्कपथाः-व्यपगतः-परिभ्रष्टः, ग्रहचन्द्रसूर्यनक्षत्ररूपाणां तदुपलक्षणखात् तारारूपाणाश्च ज्योतिप्काणां पन्थाः-मार्गों येभ्यस्ने तथाविधाः इत्यर्थः, 'मेदवापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला'मेदोवसापूतिपटलरुधिरमांसचिक्खिल्ललिप्तानुलेपनतला:- मेदोवसापूतिपटलरुघिरमांसैर्यश्चिक्खिल्ल:-कर्दमस्तेन लिप्तम्-उपदिग्धम् अनुलेपनेन-सकृल्लिप्सस्य पौनः पुन्योपलेपनेन उपचितम्, तलम्-अधोभूमिभागो येषां ते तथाविधा इत्यर्थः, पांच दिशाओं में पांच अनुत्तर, अत्यन्त विस्तार वाले महानारकावास कहे गए हैं। उनके नाम इस प्रकार हैं-(१) काल (२) महाकाल (३) रौरव (४) महारौरव (५) और अप्रतिष्ठान । वे नारकावास भीतर से गोलाकार हैं, बाहर से चौकोर हैं और नीचे क्षरण नामक शस्त्र के समान तीक्ष्ण हैं । वे सदैव अंधकार से आवृत रहते हैं, वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र आदि ज्योतिष्कों की प्रभा नहीं है। यहां उपलक्षण से तारों का भी अभाव समझ लेना चाहिए। उनके अधोभाग मेद, ची, मवाद, रुधिर और मांस के कीचड के लेप से अनुलिप्त रहते है, इस कारण वे अशुचि और अत्यन्त बीभत्स हैं या अपक्व પ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકેના પાંચ દિશાઓમા પાચ અનુ. ત્તર અત્યન્ત વિસ્તારવાળા મહાનારકાવાસ કહેવાયેલાં છે. તેમના નામ આ ४२ -(१) ४ादा, (२) मा (3) शैरव (४) महाशै२५ (५) भने અપ્રતિષ્ઠાન તે નરકાવાસ અંદરથી ગોળાકાર હોય છે. બહારથી ચેરસ અને નીચે અસ્ત્રાની જેવા તીક્ષણ હોય છે તેઓ સદૈવ અન્ધકારથી આવૃત્ત રહે છે, ત્યાં, ગ્રહ, ચન્દ્રમા, સૂર્ય નક્ષત્ર આદિ તિષ્કનું તેજ નથી હોતું. અહીં ઉપલક્ષણથી તારાઓને પણ અભાવ સમજી લે જોઈએ. તેમના નીચેનો ભાગ मेह, यी. भवाह, डी. मने भासना पीयउना सेपथी मनुसित २ छ, તે કારણે તેઓ અત્યન્ત અશુચિ, અને અત્યન્ત બીભત્સ છે અગર અપકવ