________________
प्रक्षापनासूत्रे प्रहरण विशेषस्येव संस्थानम्-तीक्ष्णतालक्षण आकारस्तेन संस्थिताः-व्यवस्थिताः तथाविधा इत्यर्थः, 'निच्चंधयारतमसा'-नित्यान्धकारतामसाः, नित्यं-सर्वकालं तमसा प्रकाशाभावेन अन्धकारावृता इत्यर्थः 'ववगवगहचंदसूरनक्खत्तजोइसप्पहा' -व्यपगतग्रहचंद्रसूर्यनक्षत्रज्योतिष्कपथाः-व्यपगतः-परिभ्रष्टः, ग्रह चन्द्र सूर्य नक्षत्ररूपाणां तारारूपाणाञ्च ज्योतिष्काणां-पन्थाः-मार्गा येभ्यस्ते तथाविधा इत्यर्थः, 'मेदवसापूयपडलरुहिरमंसचिक्खिल्ललिताणुलेवणतला'-मेदोवसापूतिपटलरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः- मेदोवसापूतिपटलरुधिरमांसैर्यश्चिक्खिल्ल:-कर्दमस्तेन लिप्तम्-उपदिग्धम्, अनुलेपनेन-सहल्लिप्तस्य पौनः पुन्योपलेपनेन उपचितम्,तलम्-अधोभूमिभागे येषां ते तथाविधाः, 'असुइवीसा'-अशुचिवीभत्साः, अशुचयः-अपवित्राः, बीभत्सा:-अत्यन्त जुगुप्सिताः विस्रावा-अपक्वगन्धयुक्ता इति तदर्थः, 'परमदुभिगंधा'-परमदुरभिगन्धाःअत्यन्तदुर्गन्धयुक्ताः, 'काउअगणिवन्नाभा'-कापोताग्निवर्णाभा:-मायमान लोहाग्निवर्णकान्तयः 'कक्खडफासा'-कर्कशस्पर्शाः-कर्कश:-अत्यन्तकठोरः स्पर्शी येषां ते कर्कशस्पर्शाः, 'दुरहियासा'-दुरध्यासाः, दुःखेन अध्यास्यन्ते सह्यन्ते इति दुरध्यासाः, 'दुःसहा इत्यर्थः, 'असुभा णरगा' -अशुभा नरका:-पूर्वोक्तनरकाचासा, 'अमुभा णरगेसु वेयणाओ'-अशुभा नरकेषु वेदना, भवन्ति, 'एत्थ णं'-अत्र खलु -उपर्युक्तस्थले 'वालयप्पभापुढवीनेरइयाणं'-बालुकाप्रभापृथिवीनैरयिकाणाम्, चौकोर हैं और नीचे क्षुरन नामन शस्त्र के समान-तीक्ष्ण है । वे सदैव प्रकाश का अभाव होने से अंधकारमय रहते हैं । वहां ग्रह, चन्द्र, सूर्य, नक्षत्र आदि ज्योतिष्क नहीं हैं। वे मेद, चर्बी, मवाद, रुधिर और मांस के कीचड के लेप से लिप्त तलमाग वाले हैं। अशुचि
और वीभत्स हैं या अपश्व गंध से युक्त हैं, घोर दुर्गन्ध वाले हैं। कापोत अग्नि के रंग के हैं अर्थात् धौ की जाती हुई लोहाग्नि के समान वर्ण वाले हैं। उनका स्पर्श अत्यन्त ही कठोर है, वे दुस्सह हैं । इस प्रकार वे नरक अशुभ हैं और वहां की वेदनाएं भी अशुभ हैं । અને નીચે મુરખ અસ્સાના સરખા તીણ છે તેઓ સદૈવ પ્રકાશને અભાવ હેવાથી અધિકાર મય રહે છે. ત્યાં ગ્રહ. ચન્દ્ર, સૂર્ય, નક્ષત્ર આદિ તિષ્ક નથી હતાં. તેઓ મેદ ચબી, મવાદ પરૂ લેહી અને માસના કીચડના લેપથી લિત તળભાગવાળા છે. અશુચિ અને બીભત્સ છે એમ અપકવ ગધથી યુક્ત છે ઘર દુર્ગ ધવાળા છે કાપત અગ્નિના ૨ગના છે અર્થાત્ ધમેલા લેહાગ્નિના સમાન રંગવાળા છે. તેમનો સ્પર્શ અત્યન્ત કઠેર હોય છે. તેઓ દુહ છેઆવી જાતના તે નરકે અશુભ છે અને ત્યાંની વેદનાઓ પણ અશુભ છે.