________________
प्रज्ञापनासूत्रे
त्युत्तरयोजनसहस्रे, अत्र खलु वालुकाप्रमा पृथिवी नरयिकाणां पञ्चदशनरकावासशतसहस्राणि भवन्तीत्याख्यमम् । ते खलु नरका अन्तो वृत्ताः, वद्दिश्चतुरस्राः, अधः क्षुरप्र संस्थान संस्थिताः, नित्यान्धकारतामसाः, व्यपगतग्रह चन्द्रसूरनक्षत्र ज्योतिष्कपथाः, मेदवसापूतिपटल रुधिरमांस कर्दमलिप्तानुलेपनतलाः, अशुचिविस्राः परमदुरभिगन्धाः कापोताग्निवर्णाभा : कर्कशरपर्शाः दुरध्यासाः, अशुभा नरकषु वेदनाः, अत्र खलु वालुकाप्रसापृथिवी नैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपतेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, तत्र खल बहवो वालुकाप्रभा पृथिवी नैरयिकाः परिवसन्ति - कालाः कालावभासाः गम्भीरलोमहर्पाः भीमाःउत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुप्फन ! । ते खलु नित्यं भीताः, नित्यं त्रस्ताः, नित्यं त्रासिताः, नित्यमुद्विग्नाः, नित्यं परमामुखसम्बद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ।। सू० १० ॥
६३२
टीका - अथ पर्याप्तापर्याप्त कवालुकाप्रभा पृथिवी नैरयिकाणां स्थानादिकं प्ररूपयितुमाह- 'कहि णं भंते ! वालुयप्पभापुढवी नेरइयाणं' - हे भदन्त ! कुत्र खल बालुकाप्रभा पृथिवीनैरयिकाणाम् ' पज्जत्तापज्जत्तगाणं' - पर्याप्तापर्याप्तकानाम् छब्वीसुत्तरजोयणसहस्से) बीच में एक लाख छब्बीस हजार योजन भाग में ( एत्थ णं) यहां (वालयप्पभापुढवीनेरइयाणं) वालुकाप्रभा पृथ्वी के नारकों के (पम्नरस निरयास सयसहस्सा) पन्द्रह लाख नारकावास ( भवतीति मक्खायं) होते हैं, ऐसा कहा है (ते णं णरगा) वे नरक (अंतो वहा ) भीतर से गोल हैं इत्यादि पूर्ववत् ॥१०॥
टीकार्थ-उ - अब वालुकाप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि की प्ररूपणा की जाती है । गौतम स्वामी प्रश्न करते हैं- भगवन् ! वालुकाप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहाँ कहे हैं ? इसी को स्पष्ट करने के लिए कहा- भगवन् वालुकाप्रभा प्रथिवी के नारक कहां निवास करते हैं ? हे भगवान् ने
वज्जित्ता) रमने नीथे थे उन्नर थोल्न छोडीने (मज्झे छत्रीसुत्तरजोयणसयसहस्से) पथभा मे साथ छव्वीस हुनर योनन लागमां (एत्थणं) अडीं ( वालुयप्पभा पुढवी नेरइयाणं) वाडायला पृथ्वीना नार। ( पन्नरसनिरयावास - सयसहरसा) पंढरसाथ नारावास ( भवतीति मक्खायें) थाय छे सेभ उ छे (तेणं णरगा) ते न२४ (अंतो वट्टा) रथी गोण छे. छत्याहि शब्दार्थ पूर्ववत् ॥१०॥ ટીકા હવે વાલુકાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકાના સ્થાન આદિની પ્રરૂપણા કરાય છે.