________________
प्रमेययोधिनी टीका द्वि. पद २ सू.१३ नैरयिकाणां स्थानानि
टीका-अथ पर्याप्तापर्याप्तक तमा पृथिवीनैरयिकाणां स्थानादिकं प्ररूपयितुं गौतमः पृच्छति-'कहि णं भंते ! तमा पुढवी नेरइया णं' हे भदन्त ! कुत्र खलुकस्मिन् स्थले, तमापृथिवीनैरयिकाणाम् ‘पजत्तापज्जतागाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानि प्रज्ञप्तानि ? प्ररूपितानि सन्ति ? तदेव स्फुटयितुं प्रकारान्तरेण पृच्छति-'कहि णं भंते ! तमा पुढवीनेरइया परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे तमा प्रभा पृथिवीनैरयिकाः परिवसन्ति? भगवाजुत्तरयति 'गोयमा !' हे गौतम ! 'तमाए पुढ़वीए' तमायाः पृथिव्याः 'सोलसुत्तरजोयणसयसहस्सवाहल्लाए उवरिं' पोडशोत्तरयोजनशतसहस्त्रवाहल्यायाः-पोडशसहस्राधिकलक्षयोजनविस्ताराया उपरि-ऊर्बभागे 'एग जोयणसहस्सं ओगाहित्ता' एकं योजनमहसमवणाद्य 'हिट्ठा वेगं जोयणसहस्सं यज्जित्ता' अधश्च एक योजनसहसं वजेयिला 'मज्झे चउदसुत्तरजोयणसयसहस्से' मध्येमध्यभागे चतुर्दशोत्तरयोजनशतसहस्त्रे-चतुर्दशाधिकलक्षयोजनेषु 'एत्थ णं' अत्र खलु-उक्तस्थले 'तमप्पभा पुढवीनेरइयाणं' तमा प्रभा पृथिवीनैरयिकाणाम् ‘एगे कम एक लाख नारकावोस (भवंतीति मक्खायं) होते हैं, ऐसा कहा है। शेष शब्दार्थ पूर्ववत् ॥१३ ।
टीकार्थ-अब तमाप्रमा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि की प्ररूपणा की जाती है । गौतम स्वामी प्रश्न करते हैं-भगवन् ! तमःप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां कहे गए हैं ? अर्थात् तमःप्रभा पृथिवी के नारक कहाँ निवास करते हैं ? भगवाल उत्तर देते हैं-हे गौतम ! तमप्रभा पृथिवी एक लाख और सोलह हजार योजन मोटी है । उसके ऊपर के एक हजार और नीचे के भी एक हजार योजन छोडकर मध्य के एक लाख चौदह हजार योजन के भूभाग में तमःप्रभा पृथिवी के नारकों के णरगावोससयसहस्से) पाय ४. मे न२पास (भवंतीतिमक्खाय) डाय છે તેમ કહ્યું છે બાકીને શબ્દાર્થ પૂર્વવત્ સમજીલે ૧૩
ટીકાઈ-હવે તમ પ્રભા પૃથ્વીના પર્યાય અને અપર્યાપક નોરકેના સ્થાન વિગેરેની પ્રરૂપણ કરવામાં આવે છે
ગૌતમસ્વામી પ્રભુશ્રીને પૂછે છે કે-હે ભગવન તમ પ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્તક નારકેના સ્થાન કયાં કહેવામાં આવેલા છે ? અર્થાત્ તમ પ્રભા પૃથ્વીના નારકે કયા નિવાસ કરે છે? આ પ્રશ્નનો ઉત્તર આપતાં પ્રભુશ્રી કહે છે કે
ગૌતમ તમપ્રભા પૃથ્વી એક લાખ સોળ હજાર જન મોટી છે. તેની ઉપર એક હજાર અને નીચેના એક હજાર યોજન છેડીને વચલા એક લાખ ચૌદ
प्र० ८२