SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे त्युत्तरयोजनसहस्रे, अत्र खलु वालुकाप्रमा पृथिवी नरयिकाणां पञ्चदशनरकावासशतसहस्राणि भवन्तीत्याख्यमम् । ते खलु नरका अन्तो वृत्ताः, वद्दिश्चतुरस्राः, अधः क्षुरप्र संस्थान संस्थिताः, नित्यान्धकारतामसाः, व्यपगतग्रह चन्द्रसूरनक्षत्र ज्योतिष्कपथाः, मेदवसापूतिपटल रुधिरमांस कर्दमलिप्तानुलेपनतलाः, अशुचिविस्राः परमदुरभिगन्धाः कापोताग्निवर्णाभा : कर्कशरपर्शाः दुरध्यासाः, अशुभा नरकषु वेदनाः, अत्र खलु वालुकाप्रसापृथिवी नैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपतेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, तत्र खल बहवो वालुकाप्रभा पृथिवी नैरयिकाः परिवसन्ति - कालाः कालावभासाः गम्भीरलोमहर्पाः भीमाःउत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुप्फन ! । ते खलु नित्यं भीताः, नित्यं त्रस्ताः, नित्यं त्रासिताः, नित्यमुद्विग्नाः, नित्यं परमामुखसम्बद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ।। सू० १० ॥ ६३२ टीका - अथ पर्याप्तापर्याप्त कवालुकाप्रभा पृथिवी नैरयिकाणां स्थानादिकं प्ररूपयितुमाह- 'कहि णं भंते ! वालुयप्पभापुढवी नेरइयाणं' - हे भदन्त ! कुत्र खल बालुकाप्रभा पृथिवीनैरयिकाणाम् ' पज्जत्तापज्जत्तगाणं' - पर्याप्तापर्याप्तकानाम् छब्वीसुत्तरजोयणसहस्से) बीच में एक लाख छब्बीस हजार योजन भाग में ( एत्थ णं) यहां (वालयप्पभापुढवीनेरइयाणं) वालुकाप्रभा पृथ्वी के नारकों के (पम्नरस निरयास सयसहस्सा) पन्द्रह लाख नारकावास ( भवतीति मक्खायं) होते हैं, ऐसा कहा है (ते णं णरगा) वे नरक (अंतो वहा ) भीतर से गोल हैं इत्यादि पूर्ववत् ॥१०॥ टीकार्थ-उ - अब वालुकाप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि की प्ररूपणा की जाती है । गौतम स्वामी प्रश्न करते हैं- भगवन् ! वालुकाप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहाँ कहे हैं ? इसी को स्पष्ट करने के लिए कहा- भगवन् वालुकाप्रभा प्रथिवी के नारक कहां निवास करते हैं ? हे भगवान् ने वज्जित्ता) रमने नीथे थे उन्नर थोल्न छोडीने (मज्झे छत्रीसुत्तरजोयणसयसहस्से) पथभा मे साथ छव्वीस हुनर योनन लागमां (एत्थणं) अडीं ( वालुयप्पभा पुढवी नेरइयाणं) वाडायला पृथ्वीना नार। ( पन्नरसनिरयावास - सयसहरसा) पंढरसाथ नारावास ( भवतीति मक्खायें) थाय छे सेभ उ छे (तेणं णरगा) ते न२४ (अंतो वट्टा) रथी गोण छे. छत्याहि शब्दार्थ पूर्ववत् ॥१०॥ ટીકા હવે વાલુકાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકાના સ્થાન આદિની પ્રરૂપણા કરાય છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy