SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका द्वि. पद २ सू.१० नैरयिकाणां स्थानानि ६३३ 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि ? प्ररूपितानि ? सन्ति, तदेव प्रकारान्तरेण स्फुटयितुमाह-'कहि णं भंते ! वालुयप्पभापुढवीनेरइया परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे वालुकाप्रमापृथिवीनैरयिकाः परिवसंति ? भगवानाह-'गोयमा'-हे गौतम ! 'वालयप्पमापुढवीए'-वालुकाप्रभापृथिव्याः, 'अट्ठावीसुत्तरजोयणसयसहस्साहल्लाए' अष्टाविंशयुत्तरयोजनशतसहस्त्रवाहल्यायाः अष्टाविंशतिसहस्राधिकलक्षयोजनविस्तारायाः उपरि' उपरि-ऊर्ध्वभागे एग जोयणसहस्सं ओगाहित्ता'-एकं योजनसहस्रम् अश्गाह्य 'हेटा चेगं जोयणसहस्सं वज्जित्ता'-अधश्च-अधस्तात् एकं योजनसहस्त्र वर्जयित्वा 'मज्झे छव्वीसुत्तर जोयणसयसहस्से'-मध्ये-मध्यभागे, पविंशत्युत्तरयोजनशतसहस्र-पइविंशतिसहस्राधिकलक्षयोजनेछु एत्थ णं'-अत्र खलु-उपयुक्तस्थले 'बालुयप्पभापुढवी नेरइयाणं'-वालुकाप्रभापृथिवीनैरयिकाणाम् 'पनरस निरयावाससयसहस्सा'पञ्चदश नरकावासगतसहस्राणि-पञ्चदशलक्षनरकावासाः, 'भवंतीति मक्खाय' भवन्तीत्याख्यातं मया महावीरेण, अन्यैस्तीर्थकृद्भिश्च, 'तेणं णरगा अंतो वट्टा'ते खलु-पूर्वोक्ताः, नरका:-पञ्चदशलक्षनरकावासाः, अन्तो-मध्ये-आभ्यन्तरे इत्यर्थः वृत्ताः-वृत्ताकाराः, 'वाहिं चउरंसा' बहिर्भागे चतुरस्रा:-चतुरलाकाराः, 'अहे खुरप्पसंठाणसठिया'- अधः-अधोभागे क्षुरप्रसंस्थानसंस्थिता:-क्षुरप्रस्यउत्तर दिया-एक लाख अट्ठाईस हजार योजन लोटी वालुकाप्रमा पृथ्वी के ऊपर के एक हजार योजन और नीचे से भी एक हजार योजन भूभाग को छोडकर बीच में जो एक लाख छन्चीस हजार योजन अमि भाग है, उसमें वालुकाममा के नारकों के पन्द्रह लाख नारकावास हैं, ऐसा मैने तथा अन्य तीर्थंकरों ने भी कहा है। वे नारक अर्थात् नारकावास भीतर से गोलाकार हैं, बाहर से શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવદ્ વાલુકાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકેના સ્થાન કયા કહ્યા છે? તેને સ્પષ્ટ કરવાને માટે ફરીથી કહ્યું હે ભગવન ! વાલુકાપ્રભા પૃથિવીના નારક કયાં નિવાસ કરે છે ? શ્રી ભગવાને ઉત્તર આપ્યોએક લાખ અઠયાવીસ હજાર યોજન મોટી વાલુકાપ્રભ પૃથ્વીના ઉપરના એક હજાર જન અને નીચેથી પણ એક હજાર જન ભૂભાગને છોડીને વચમા જે એક લાખ છવ્વીસ હજાર જન ભૂમિ ભાગ છે, તેમાં વાલુકાપ્રભાના નારકેના પદર લાખ નારકાવાસો છે એમ મેં તથા અન્ય તીર્થ કરેએ પણ કહ્યું છે. તે નરક અથવા નરકાવાસ અંદરથી ગળાકાર છે, બહારથી ચેરસ છે. प्र० ८०
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy